अऋतुवृष्ट्याः, ओलापातस्य, अनावृष्टेः अपि कारणेन तेषां सस्यानां क्षतिं कृत्वा दुःखितानां कृषकाणां साहाय्यं न कृत्वा महायुतिसर्वकारस्य विरुद्धं नाराः उद्घोषयन्ति स्म।

महाराष्ट्रस्य प्रतिव्यक्तिराज्यस्य आयस्य षष्ठस्थानं यावत् स्खलितं तेलङ्गाना, कर्नाटकं, गुजरातं च पश्चात् अस्ति इति विषये विपक्षः महायुतिसर्वकारस्य अपि लक्ष्यं कृतवान्।

कृषि-सम्बद्धक्षेत्रेषु २.५० प्रतिशताधिकं न्यूनतां, सेवाक्षेत्रे च ४.२ प्रतिशतं न्यूनतां च २०२३-२४ तमे वर्षे गम्भीरचिन्ता अपि प्रकटितवती।

राज्यपरिषदः विधानसभायां च विपक्षनेतृणां नेतृत्वे विपक्षस्य विधायकाः क्रमशः अम्बदासदन्वे, विजय वाडेट्टीवार च महाराष्ट्रसर्वकारेण कृषकाणां कृते शीघ्रमेव आर्थिकसाहाय्यं दातुं आग्रहं कृतवन्तः।

तदतिरिक्तं महाराष्ट्रे वर्धमानस्य सार्वजनिकऋणभारस्य विषये अपि ते गम्भीरचिन्ताम् अपि प्रकटितवन्तः।

वाडेट्टीवारः अवदत् यत् आर्थिकसर्वक्षणेन २०२३-२४ मध्ये कृषिक्षेत्रस्य उपेक्षायां तीव्रः पतनं दृश्यते तथा च सर्वकारेण कृषिक्षेत्रस्य उपेक्षा कृता इति आरोपः कृतः।

प्रतिव्यक्तिराज्यस्य आयस्य दृष्ट्या समीपस्थं गुजरातराज्यं महाराष्ट्रं अतिक्रान्तवान् इति अपि सः महायुतिसर्वकारस्य दोषं दत्तवान्।