श्रीनगर, पीडीपी अध्यक्षा महबूबा मुफ्ती शनिवासरे दावान् कृतवती यत् तस्याः मोबाईल नम्बरे बहिर्गमनं कालः विना किमपि व्याख्यानं स्थगितम् अस्ति।

"अहं प्रातःकालादेव किमपि आह्वानं कर्तुं न शक्नोमि। अनन्तनागलोकसभाक्षेत्रे मतदानदिने सेवानां आकस्मिकनिलम्बनस्य व्याख्या नास्ति" इति महबूबा अवदत्

जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री अनन्तनाग-राजौरीलोकसभाक्षेत्रात् लोकसभनिर्वाचनं प्रतिस्पर्धयति, यत्र सम्प्रति मतदानं i प्रचलति।

पीडीपी अपि एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अस्य विषयस्य ध्वजं कृतवान् ।

"निर्वाचनात् पूर्वमेव सुश्री महबूबा मुफ्ती इत्यस्याः @MehboobaMufti सेलुलर फोन् सेवा अचानकं गृहीता अस्ति। कालस्य सायं अद्य च प्रातःकाले च परागमेखलायाः पारं पीडीपी-कर्मचारिणः मतदान-एजेण्ट् च स्कोरः निरुद्धाः आसन्" इति तत्र उक्तम्।

शुक्रवासरे महबूबा निर्वाचनआयोगाय पत्रं लिखितवान् यत् पीडीकर्मचारिणः मतदान एजेण्ट् च पुलिसैः निरुद्धाः इति।

"अस्माकं बहवः पीडीपी मतदान एजेण्ट् & कार्यकर्तारः मतदानात् पूर्वमेव निरोधिताः भवन्ति यदा परिवाराः पुलिस स्टेशनं गतवन्तः तदा तेभ्यः कथ्यते यत् एतत्' SSP Anantnag & DIG दक्षिण कश्मीरस्य आज्ञानुसारं क्रियते। We've written t @ECISVEEP तेषां समये हस्तक्षेपस्य आशां कुर्वन्तः" इति पीडीपी प्रमुखः एक्स इत्यत्र पोस्ट् मध्ये उक्तवान् आसीत् ।