कुआलालम्पुर, यद्यपि केषुचित् क्षेत्रेषु प्रगतिः अभवत् तथापि मलेशियादेशस्य दैनिककचराणां उत्पादनस्य दरः वैश्विकसरासरीतः बहु अधिकः अस्ति ।

मलेशियादेशस्य अपशिष्टस्य — आन्तरिकस्य आयातितस्य च — निष्कासनं वर्धमानचिन्ता अस्ति ।

मलेशियादेशस्य समग्ररूपेण गृहेषु अपशिष्टस्य उत्पादनं ऊर्ध्वं गच्छति, २०१५ तमे वर्षे प्रतिदिनं ३६,५०० टनतः २०१८ तमे वर्षे ३८,१५० टनपर्यन्तं भवति, यदा तु मलेशियादेशस्य अनुमानितः अपशिष्टस्य उत्पादनस्य दरः प्रतिदिनं १.१७ किलोग्रामः प्रतिव्यक्तिः अस्ति, यस्य ६५ प्रतिशतं गृहेषु ठोसअपशिष्टं भवतिएतत् विश्वव्यापी ०.७४ किलोग्रामस्य औसतात् महत्त्वपूर्णतया अधिकम् अस्ति । श्रेणीनुसारं मलेशियादेशः प्रतिदिनं प्रायः १६,७२० टन अन्नस्य अपशिष्टं करोति, यत् तस्य कुल अपशिष्टस्य ४४ प्रतिशतं भागं भवति ।

एतदतिरिक्तं ‘पुनःप्रयोगस्य’ बहाने आयातितकचराणां प्रबन्धने मलेशियादेशे वर्धमानाः आव्हानाः सन्ति । २०२१ तमे वर्षे मलेशियादेशेन ५०० सहस्रटनात् अधिकं प्लास्टिककचराणां आयातः कृतः, प्रायः ११ सहस्रटनस्य निर्यातः च कृतः, येन वैश्विकरूपेण प्लास्टिककचराणां प्रमुखेषु आयातेषु देशः अन्यतमः अभवत्

चीनदेशेन २०१८ तमे वर्षे अधिकांशप्लास्टिकस्य अन्यसामग्रीणां च आयाते प्रतिबन्धस्य परिणामः अभवत् ।चीनस्य निर्णयेन मलेशियासहितस्य दक्षिणपूर्व एशियायाः विकासशीलानाम् अर्थव्यवस्थानां कृते अपशिष्टस्य प्रेषणं प्रेषयित्वा वैश्विकप्लास्टिकपुनःप्रयोगोद्योगः बाधितः अभवत्यद्यपि विश्वस्य नवप्रतिशतात् न्यूनजनसंख्यायाः गृहं भवति तथापि २०१७ तः २०२१ पर्यन्तं विश्वस्य प्लास्टिककचराणां आयातानां १७ प्रतिशतं आसियानदेशाः प्राप्तवन्तः

मलेशिया-देशः एकं डम्पिंग-स्थलं जातम् यतः एतेषु आयातेषु मिश्रित-प्लास्टिक-अपशिष्टः, अपुनःप्रयोज्य-प्लास्टिक-अपशिष्टः च सन्ति — प्लास्टिक-अपशिष्टः यः अन्यैः अपशिष्टैः महत्त्वपूर्णतया दूषितः अस्ति अथवा विषाक्त-संयोजकैः दूषितः अस्ति येन पुनःप्रयोगः असम्भवः भवति

तथापि, प्रयुक्तप्लास्टिकस्य पुनःप्रयोगः विकसितविश्वस्य व्यावसायिकरूपेण अपशिष्टप्रबन्धनसमाधानरूपेण च प्रचारितः अस्ति, यत् वृत्तीय अर्थव्यवस्थायाः भागः अस्ति, यत् स्थायित्वं वर्धयितुं सामग्रीनां पुनः उपयोगे निर्भरं भवतिअध्ययनेन ज्ञायते यत् अपशिष्टप्रवाहानाम् अनुचितप्रबन्धनं — घरेलुः आयातितश्च — मानवस्वास्थ्यस्य पर्यावरणस्य च महत्त्वपूर्णं जोखिमं जनयति

अपशिष्टस्य कुप्रबन्धनस्य परिणामः संसाधनानाम् अकुशलः उपयोगः भवति तथा च पुनःप्रयोगप्रयासेषु बाधां जनयति, येन संसाधनक्षयः, अस्थायिप्रथाः च भवन्ति

ठोस अपशिष्टं अद्रवकचरेण निर्मितं भवति, यथा घरेलुतः आरभ्य वाणिज्यिकं, व्यापारं, उद्योगं, कृषिं तथा निर्माणं तथा च विध्वंसनं खननं च इत्यादीनां कार्याणां कृते उत्पादितः कचरा, कचरा चअग्रे वर्गीकरणेषु जैवविघटनक्षमतायाः अथवा अजैव अपघटनक्षमतायाः आधारेण अपशिष्टस्य वर्गीकरणं दृश्यते । दहनत्वं अदहनत्वं च भयङ्करं वा अभद्रं वा। ठोस अपशिष्टस्य प्रबन्धने आव्हानानि आर्थिकवृद्धिक्षमतायाः सम्झौतां विना मानवस्वास्थ्यस्य पर्यावरणस्य च उपरि नकारात्मकप्रभावानाम् ‘निरोधः, निवारणं, न्यूनीकरणं च’ अस्ति

मलेशियादेशे अद्यापि ठोसअपशिष्टानां प्रबन्धनस्य प्राथमिकपद्धतिः भूमिकम्पनस्थानानि सन्ति, शेषकचराणि दग्धानि (२६.५ प्रतिशतं) अथवा पुनःप्रयुक्तानि (१७.५ प्रतिशतं)

यतः २०१६ तमे वर्षे प्रतिवर्षं ४६८ मिलियन टनतः अपशिष्टस्य उत्पादनं २०५० तमे वर्षे ७१४ मिलियन टनपर्यन्तं वर्धते इति अपेक्षा अस्ति, अतः मलेशियादेशे स्वच्छता-भूमिकम्पाः क्षमतायाः समीपे सन्तिमलेशियादेशे आयातितस्य अपशिष्टस्य प्रकाराणां परिमाणानां च विषये सटीकं व्यापकं च आँकडानां अभावेन स्थानीयतया उत्पन्नस्य अपशिष्टस्य अतिरिक्तं सीमान्तर अपशिष्टस्य आयातेन सह सम्बद्धानां जोखिमानां आकलनं प्राधिकारिणां कृते कठिनं भवति

२०२१ तमे वर्षे ठोसअपशिष्टस्य पुनःप्रयोगस्य दरं मलेशियादेशस्य शोधकर्तृभिः उक्तं यत् २०२५ तमे वर्षे प्रक्षेपितस्य ४० प्रतिशतस्य समीपे कुत्रापि नास्ति पुनर्प्राप्तिः पुनःप्रयोगः च।

मलेशियादेशे ठोसअपशिष्टप्रबन्धनस्य विशिष्टविषयेषु न्यूनसंग्रहकवरेजः अनियमितसंग्रहसेवाः च खुले डम्पिंग्, दहनं च अन्तर्भवति देशस्य अवैध-निक्षेपणं, केषाञ्चन स्थानीय-अपशिष्ट-प्रबन्धन-सञ्चालकानां संदिग्ध-प्रथाः, पुनःप्रयोग-समर्थन-पारिस्थितिकीतन्त्रस्य अभावः, सीमित-स्वच्छता-भूमिकम्पः च इत्यादीनां चुनौतीनां सामना अपि वर्ततेमलेशियादेशे अधिकांशः भूमिकम्पनस्थानानि मुक्तकचरास्थानानि सन्ति, संगृहीतस्य कचराणां ८९ प्रतिशतं भूमिकम्पनस्थानेषु एव समाप्तं भवति । यत्र अधिकांशः अपशिष्टः ऊर्जारूपेण उपयोगं न कृत्वा भूमिकम्पनस्थानेषु गच्छति तत्र निष्कासनस्य विषयाः अपशिष्ट-ऊर्जा-प्रौद्योगिकीषु निवेशं कृत्वा दूरीकर्तुं शक्यन्ते ।

एताः सुविधाः अपशिष्टं ऊर्जारूपेण परिणमयन्ति येन भूमिकम्पस्य उपयोगं न्यूनीकर्तुं नवीकरणीय ऊर्जायाः उत्पादनं च कर्तुं साहाय्यं भवति । भूमिकम्पेषु जैववायुतः ऊर्जापुनर्प्राप्तिः ठोसअपशिष्टस्य उपचारस्य समाधानस्य प्रतिनिधित्वं कर्तुं शक्नोति तथा च नवीकरणीय ऊर्जायाः वर्धमानमागधा।

परन्तु अपशिष्टलक्षणानाम्, पर्यावरणीयकारकाणां, तकनीकीक्षमतायाः च अनुसारं लेपनप्रक्रिया, गैसनिर्वाहः, द्रवप्रबन्धनम् इत्यादीनां परिचालनकारकाणां प्रभावः भिन्नः भविष्यति इति विचार्य भूमिकम्पनबायोगैसपुनर्प्राप्तेः कार्यक्षमतायाः अन्वेषणं करणीयम्मलेशियादेशे विद्यमानाः पुनःप्रयोगकार्यक्रमाः समग्ररूपेण गृहेषु अपशिष्टजननस्य वर्धमानस्य अभावेऽपि समुचितअपशिष्टविभाजनस्य, पुनःप्रयोगप्रथानां, अपशिष्टस्य न्यूनीकरणस्य महत्त्वस्य च विषये जनजागरूकतां वर्धयितुं असफलाः अभवन्

व्यापकपुनःप्रयोगपरिकल्पनानां कार्यान्वयनाय तथा च परिपत्र अर्थव्यवस्थायाः दृष्टिकोणस्य स्वीकरणाय सशक्तशासनसाधनानाम् उपभोक्तृभ्यः क्रयणस्य च आवश्यकता वर्तते।

अपशिष्टप्रबन्धनप्रथानां विषये कठोरविनियमानाम् प्रवर्तनं, यत्र अवैधनिक्षेपणस्य दण्डः, स्थायिरूपेण अपशिष्टनिष्कासनपद्धतीनां प्रोत्साहनं च अपि आवश्यकम् अस्तिप्लस् पक्षे नियामकरूपरेखाः रेखीयतः वृत्ताकार अर्थव्यवस्थां प्रति स्थानान्तरिताः येन अपशिष्टं भूमिकम्पनस्थानेषु निष्कासनं न भवति

परन्तु निरीक्षण-प्रवर्तन-तन्त्रेषु अस्पष्टता वर्तते, यत्र पुनःप्रयोग-कार्यक्रमे बलं न दत्तं, विक्रेतृणां उत्तरदायित्वस्य अपर्याप्तता, कानूनी-प्रतिक्रियासु प्रवर्तनस्य अभावः, वर्तमान-नियामक-रूपरेखायाः अधिकं सुधारं कर्तुं विलम्बः च सन्ति

परिपत्र अर्थव्यवस्थायां अपशिष्टप्रबन्धनवित्तपोषणार्थं व्यवसायैः निवेशः प्रमुखः कारकः भविष्यति । एतेन अपशिष्टनिष्कासनसञ्चालकानां निजीसार्वजनिकसाझेदारीणां पूरकत्वं भवेत् ।अनुदानं, ऋणं, करमुक्तिः इत्यादीनां प्रभावीवित्तीयतन्त्राणां माध्यमेन सर्वकारीयसमर्थनं अपशिष्टप्रबन्धनस्य समग्रनीतिमिश्रणस्य प्रमुखः भागः अस्ति तथा च परिपत्र अर्थव्यवस्थायाः कृते गमनस्य समर्थनार्थं। एतेन अपशिष्टप्रबन्धनदक्षतायां सुधारं कर्तुं स्वच्छताभूमिकम्पेषु निवेशः, पुनःप्रयोगः आधारभूतसंरचना इत्यादीनां आधारभूतसंरचनाविकासस्य अनुमतिः भविष्यति । (360info.org) पी.वाई

PY