छत्रपति सम्भाजीनगर, महाराष्ट्रस्य मराठवाडाक्षेत्रे विगत २४ घण्टेषु २८ राजस्ववृत्तेषु २८ राजस्ववृत्तेषु अत्यधिकवृष्टिः अभवत् इति मंगलवासरे अधिकारिणः अवदन्।

राजस्वविभागस्य प्रतिवेदनानुसारं औराद-हलगरा-वृत्तेषु १२१ मि.मी.-प्रत्येकं सर्वाधिकं वर्षा अभवत् ।

जूनमासस्य प्रथमदिनात् आरभ्य मराठवाडानगरे वर्षासम्बद्धानां आपदानां परिणामेण २६ जनाः मृताः, १५ जनाः घातिताः च अभवन् । तदतिरिक्तं अस्मिन् काले ३८५ पशवः मृताः ।

राजस्ववृत्तं मण्डले स्थानीयराजस्वोपविभागः ।

सर्वाधिकं वर्षा प्राप्तानां वृत्तानां संख्या हिङ्गोलीमण्डले अभवत्, यत्र सप्तवृत्तेषु अत्यधिकवृष्टिः अभवत्, हट्टानगरे सर्वाधिकं वर्षा १०६ मि.मी.

लातुर्-नगरस्य औराड्-हलगरा-वृत्तेषु अस्मिन् क्षेत्रे सर्वाधिकं वर्षा अभवत्, प्रत्येकं १२१ मि.मी. अत्यधिकवृष्टिप्राप्तवृत्तानां जिलावारविच्छेदः अस्ति : छत्रपति सम्भाजीनगर - ३, जलना - ३, बीड - ५, लातुर - ३, धरशिव - ३, नन्देड - १, परभनी - ३, तथा हिङ्गोली - ७ ।

क्षेत्रे एकादश प्रमुखपरियोजनासु जलस्य औसतं भण्डारणं मंगलवासरपर्यन्तं १३.८० प्रतिशतं भवति, यत् गतवर्षस्य तस्मिन् एव दिने ३२.९१ प्रतिशतं यावत् अभवत्

छत्रपतिसम्भाजीनगराय जलना-नगरेभ्यः औद्योगिकक्षेत्रेभ्यः च जलस्य आपूर्तिं कुर्वन् जयकवाडी-जलबन्धः कुलक्षमतायाः केवलं ४.१३ प्रतिशतं भागं धारयति ।

अस्मिन् क्षेत्रे त्रीणि परियोजनानि-सिद्धेश्वर (हिङ्गोली), माजलगांव (बीड), मञ्जरा (बीड) च-सम्प्रति शून्यप्रतिशतजलसञ्चयः अस्ति । निम्नादुधना सिञ्चनपरियोजनायां केवलं २.३९ प्रतिशतं जलसञ्चयः अस्ति ।