नवीदिल्ली [भारत], ICC T20 World Cup 2024 इत्यस्य Super 8s इत्यस्मिन् भारतस्य अफगानिस्तानस्य च संघर्षात् पूर्वं पश्चिमभारतीयः क्रिकेट्-क्रीडकः Ian Bishop इत्यनेन उक्तं यत् प्रशंसकाः अद्यापि प्रचलति मार्की इवेण्ट् इत्यस्मिन् 200+ स्कोरस्य साक्षिणः भवितुम् अर्हन्ति।

भारतं बुधवासरे बार्बाडोस्-नगरे ICC T20 World Cup Super Eights इति क्रीडायां अफगानिस्तान-विरुद्धं भविष्यति । भारतेन आयर्लैण्ड्-पाकिस्तान-अमेरिका-देशयोः विरुद्धं त्रयः मेलनानि कृत्वा समूह-चरणस्य समाप्तिः अभवत्, यदा तु कनाडा-विरुद्धं अन्तिमः क्रीडा-प्रक्षालनेन समाप्तः अफगानिस्तानदेशः समूहचरणस्य समाप्तिः समूहे द्वितीयस्थाने अभवत्, यत्र वेस्ट्इण्डीज-क्लबस्य कृते त्रीणि विजयाः, पराजयः च अभवन् ।

सुपर ८ कृते स्टार स्पोर्ट्स् प्रेस रूमस्य विशेषसंस्करणस्य विषये विशेषरूपेण वदन् ५६ वर्षीयः स्वविचारं साझां कृतवान् यत् वयं किमपि २००+ स्कोरं उच्चस्कोरिंग् च मेलनं द्रष्टुं शक्नुमः वा इति।

"अहं न मन्ये यत् 200+ स्कोराः भवनात् अद्यापि निर्गताः। अहं मन्ये हेडन् मया च अत्र सेण्ट् लुसियानगरे द्वे द्वे २००+ स्कोरे दृष्टाः। अहम् आशासे यत् एण्टिगुआ अपि एतादृशं किमपि उत्पादयितुं समर्थः भविष्यति। यदि न २००, निश्चितरूपेण १८० वा १९० दशके किमपि तथा च केनचित् चमत्कारेण, अहं न जानामि, अस्मिन् सुपर ८ खण्डे क्रीडानां कृते बार्बाडोस् श्रेष्ठः भवेत्" इति बिशपः स्टारस्पोर्ट्स् प्रेस-कक्षे अवदत्।

भारत टीम : रोहित शर्मा (ग), हार्दिक पांड्या (vc), यशस्वी जायसवाल, विराट कोहली, सूर्यकुमार यादव, ऋषभ पंत (wk), संजू सैमसन (wk), शिवम दुबे, रविन्द्र जडेजा, अक्षर पटेल, कुलदीप यादव, युजवेन्द्र चहल , आर्षदीप सिंह, जसप्रीत बुमराह, मो. सिराज। रिजर्व : शुबमन गिल, रिंकू सिंह, खलील अहमद एवं अवेश खान।

अफगानिस्तान : रशीद खान (ग), रहमानुल्लाह गुरबाज, इब्राहिम जादरान, अज़मतुल्लाह उमरजई, नजीबुल्लाह जादरान, मोहम्मद इशाक, मोहम्मद नबी, गुलबादीन नायब, करीम जनत, नंग्याल खरोती, मुजीब उर रहमान, नूर अहमद, नवीन-उल-हक, फलजल्हक फारूकी , फरीद अहमद मलिक। रिजर्व : सेदिक अटल, हजरतुल्लाह ज़ाज़ाई, सलीम साफी।