मुम्बई (महाराष्ट्र) [भारत], अद्यैव गुरुग्रामे पारम्परिकसमारोहे अञ्जु-कविता-योः समलैङ्गिकदम्पत्योः विवाहः अभवत् । कविता स्वस्य सुखं प्रकटितवती, अञ्जुः अतीव पालनी इति अवलोकितवती । समाजस्य अस्वीकारस्य, तेषां प्रति पीडकदृष्टिकोणस्य च विषये अपि सा स्वस्य अस्वीकारं कृतवती ।

"अस्माकं भिडियाः सामाजिकमाध्यमेषु वायरल् भविष्यन्ति इति अहं जानामि स्म, परन्तु यदा जनाः मम परिवारं तस्मिन् कर्षन्ति तदा दुःखं भवति। मम सहभागी अत्यन्तं पालनी अस्ति। अहं मम निर्णये गर्वितः अस्मि, तया सह च अतीव प्रसन्नः अस्मि। ततः परं मासद्वयं गतम् अस्माकं विवाहः, परन्तु भविष्ये अनाथं बालकं दत्तकं ग्रहीतुं इच्छामः वयं भाग्यवन्तः यत् अस्माकं परिवाराः एतावन्तः अवगच्छन्ति स्म" इति कविता अवदत्।

"जनाः केवलं मम भ्रातुः, पितुः, भ्रातुः च १.५ वर्षीयं पुत्रं पीडयन्ति एव, परन्तु अस्माभिः तेषां चिन्ता किमर्थं कर्तव्या? मम माता अद्यापि अस्माकं विवाहे कुशलं नास्ति, परन्तु केवलं कालस्य विषयः एव; सा भविष्यति fine with our decision. मातुः हृदयं तादृशं भवति" इति कविता अपि अवदत्।

सा उल्लेखितवती यत् तस्याः सहचरः तस्याः सम्यक् पालनं कुर्वन् अस्ति, तस्याः समर्थनस्य आश्वासनं च दत्तवान् । "सा टीवी-सीरियल-कलाकारः अस्ति। अहं मेकअप-कलाकारः आसीत्, हरियाणा-देशे दशवर्षपर्यन्तं कार्यं कृतवान्। परन्तु अधुना अहं कार्यं न करोमि यतः सा मां आश्वासितवती यत् सा अर्जयिष्यति, मम कार्यस्य आवश्यकता नास्ति" इति सा व्याख्यातवान्।

उल्लेखनीयं यत् २०२३ तमे वर्षे भारतस्य सर्वोच्चन्यायालयेन समलैङ्गिकविवाहस्य मान्यतायाः विषये महत्त्वपूर्णं निर्णयं दत्तम् ।

अक्टोबर्-मासस्य १७ दिनाङ्के सर्वोच्चन्यायालयस्य पञ्चन्यायाधीशानां संविधानपीठिका समलैङ्गिकदम्पतीनां विवाहं कर्तुं नागरिकसङ्घं वा कर्तुं अधिकारं स्वीकुर्वितुं न अस्वीकृत्य निर्णयं संसदे एव त्यक्तवती सर्वोच्चन्यायालयेन सर्वसम्मत्या उक्तं यत् विशेषविवाहकानूनस्य (SMA) प्रावधानानाम् अवरोधनं कर्तुं वा अविषमलिंगीदम्पतीनां समावेशार्थं कानूनस्य पुनः व्याख्यां कर्तुं वा न शक्नोति।

एप्रिल-मे-मासेषु १० दिवसेषु शीर्षन्यायालयेन तर्काः श्रुताः । एते तर्काः समानतायाः गोपनीयतायाः च अधिकारात् आरभ्य विवाहेन प्रदत्ताः कानूनी विशेषाधिकाराः अधिकाराः च समलैङ्गिकविवाहस्य बालकानां उपरि प्रभावः च आसीत् याचिकाकर्तानां विरोधं कृतवन्तः केन्द्रसर्वकारः, राष्ट्रियबालाधिकारसंस्था एनसीपीसीआर, इस्लामिकविद्वांसः जमीयत-उलामा-इ-हिन्दः च सन्ति