“रामनवमीपर्वतः पूर्वं मुर्शिदाबादपरिधिस्य उपमहानिरीक्षकस्य स्थाने आयोगेन नियुक्तः। तस्य कारणं किम् आसीत् । सः सम्पूर्णेन मण्डलेन सह wel परिचितः आसीत् । तस्य प्रतिस्थापनस्य न्याय्यता नासीत् । एताः अतीव संवेदनशीलाः अवस्थाः सन्ति । अत्र विषयान् अनियन्त्रणं स्थापयितुं अस्माभिः बहु परिश्रमः कर्तव्यः” इति उत्तरदिनाजपुरमण्डले रायगञ्जे निर्वाचनसभां सम्बोधयन् मुख्यमन्त्री अवदत्।

अद्यैव डीआइजी (मुर्शिदाबाद रेन्ज) मुकेशकुमारस्य स्थाने २००८ बैचस्य भारतीयपुलिससेवायाः अधिकारी सैयद वाकुर रजा नियुक्तः । लोकसभानिर्वाचनस्य आचारसंहिता स्थापिता इति कारणतः विपक्षदलैः निष्पक्षभूमिकां न निर्वहति इति आरोपितस्य अनन्तरं मुकेशं निष्कासितम् इति कथ्यते।

निर्वाचनसभायां वदन् मुख्यमन्त्री अग्रे अवदत् यत् बुधवासरे सायं कालस्य संघर्षेषु जिलापुलिसस्य केचन अधिकारिणः अपि घातिताः अभवन्। भाजपं लक्ष्यं कृत्वा सा दावान् कृतवती यत् ते प्रथमं कस्मिन्चित् क्षेत्रे समस्याः सृजन्ति ततः तृणमूलकाङ्ग्रेसस्य उत्तरदायी इति शिकायतुं प्रवृत्ताः भविष्यन्ति।

प्रसंगवशं पश्चिमबङ्गसभायां विपक्षस्य नेता सुवेन्द अधिकारी मंगलवासरे सूचितवान्, यत् सः पश्चिमबङ्गस्य राज्यपालं सी.वी. आनन्द बोसः च अनुरोधं कृतवान् यत् सः विषयं th आयोगेन सह गृह्णीयात् येन उत्तरार्द्धः मुख्यमन्त्रिणः विरुद्धं कार्यवाही कर्तुं शक्नोति fo रामनवमी शोभायात्रायां तनावं उत्तेजितुं गतकेषु दिनेषु तस्याः भाषणानां माध्यमेन।