कोलकाता, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी मंगलवासरे तिलापियामत्स्यस्य सेवनेन कर्करोगः भवति इति अफवाः खण्डिताः, जनान् भयं विना खादितुम् आग्रहं च कृतवती।

"तिलापिया मत्स्यं खादनेन शरीरे किमपि नकारात्मकं प्रभावः भवति वा?" राज्यसचिवालये एकस्मिन् सत्रे बनर्जी नौकरशाहान् पृष्टवान्।

अफवाः समर्थयितुं प्रमाणं नास्ति इति अधिकारिभ्यः पुष्टिं प्राप्य सा प्रश्नं कृतवती यत् एतादृशी दुर्सूचनाप्रसारणस्य उत्तरदायीनां विरुद्धं किमर्थं कार्यवाही न कृता इति।

"तिलापिया अभयेन खादतु। एतस्य मत्स्यस्य सेवनेन कर्करोगः न भवति। केन एषा मिथ्यावार्ता प्रसारिता? तेषां विरुद्धं किमर्थं कार्यवाही न कृता?" मुख्यमन्त्री अवदत्।

‘जलभारो, जलधारो’ योजनायाः अन्तर्गतं तिलापियामत्स्यं तडागेषु मुक्तुं नौकरशाहान् अपि सा निर्देशितवती ।