भोपाल (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य उपमुख्यमन्त्री तथा वित्तमन्त्री जगदीशदेवदा इत्यनेन बुधवासरे वित्तीयवर्षस्य २०२४-२५ तमस्य वर्षस्य कृते ३.६५ लक्षकोटिरूप्यकाणां राज्यस्य बजटं प्रस्तुतम् यस्मिन् संस्कृतिविभागाय १०८१ कोटिरूप्यकाणां प्रस्तावः कृतः यत्... राम पाठ गमन, कृष्ण पाठेय योजना का प्रावधान शामिल है।

राज्यस्य वित्तमन्त्री देवदा इत्यनेन उक्तं यत् चालूवित्तवर्षस्य संस्कृतिविभागस्य बजटं विगतवित्तवर्षस्य २०२३-२४ तमस्य वर्षस्य बजट-अनुमानात् सार्धद्वयगुणं अधिकम् अस्ति।

राज्यसभायां वदन् देवदा अवदत् यत्, "राज्यसर्वकारः राज्यस्य विविधान् सांस्कृतिकसमूहान् प्रोत्साहयति। एतेषां समूहानां कृते राज्यस्य देशे च विभिन्नेषु स्थानेषु विदेशेषु च स्वस्य उत्कृष्टकलाप्रदर्शनं कृत्वा राज्यस्य प्रतिष्ठा वर्धिता। अस्माकं सरकारः भारतस्य कालातीतमहानायकानां तेजस्वीत्वस्य संग्रहालयं वीरभारतन्यासं स्थापयति। देशे विश्वे च एतत् प्रथमं संग्रहालयं भविष्यति” इति ।

भगवान् रामः निर्वासनकाले राज्यस्य विविधस्थानेषु यात्रां कृतवान् । राज्यस्य सीमान्तर्गतं रामपाठगामनक्षेत्रेषु विविधस्थानानां पहिचानं विकासश्च करिष्यते इति राज्यसर्वकारस्य संकल्पः। तथैव सीएम मोहन यादवः श्रीकृष्णपाठेययोजनायाः घोषणां कृतवान् यस्य माध्यमेन, राज्ये श्रीकृष्णमार्गस्य पुनः अन्वेषणं, तत्सम्बद्धक्षेत्राणां साहित्यं, संस्कृतिं, परम्परां च संरक्षितुं प्रचारं च प्रस्तावितं इति सः अजोडत्।

"अस्माकं सर्वकारः राज्यस्य विभिन्नस्थानेषु स्थापितानां प्राचीनमन्दिराणां संरक्षणाय दृढनिश्चयः अस्ति। मुख्यमन्त्री तीर्थदर्शनयोजनायाः अन्तर्गतं ७,८०,७६५ वरिष्ठनागरिकाणां कृते रेलयानेन वा विमानेन वा विभिन्नधार्मिकस्थानेषु निःशुल्कयात्रा प्रदत्ता। ५० रुप्यकाणां बजटप्रावधानम्।" २०२४-२५ वित्तवर्षस्य अस्याः योजनायाः कृते कोटिरूप्यकाणि प्रस्तावितानि सन्ति" इति मन्त्री अवदत्।

राज्यसभायां प्रस्तुतस्य बजटस्य अनन्तरं सीएम यादवः मीडियाव्यक्तिं सम्बोधयन् राज्यसर्वकारेण रामपाठगामनस्य श्रीकृष्णपाठेययोजनायाः परियोजनां गृहीतवती इति प्रकाशितवान्। राज्यस्य धार्मिकस्थानानि तीर्थस्थाने (तीर्थस्थले) आश्रमं कुर्वन्तु इति बजटे पर्याप्तं धनं प्रस्तावितं वर्तते।

राज्यस्य वित्तमन्त्री देवदा इत्यनेन वर्तमानस्य भारतीयजनतापक्षस्य नेतृत्वे राज्यसर्वकारस्य २०२४-२५ वित्तवर्षस्य प्रथमं बजटं प्रस्तुतम्।

सीएम यादवः अपि अवदत् यत् राज्यसर्वकारेण सर्वान् अभिलेखान् भङ्ग्य ३.६० लक्षकोटिरूप्यकाणां बजटं प्रस्तुतं कृत्वा तेषां लक्ष्यं निर्धारितं यत् आगामिषु पञ्चवर्षेषु राज्यस्य बजटं दुगुणं भविष्यति।