न्यूयॉर्क, दक्षिण आफ्रिका कप्तानः एडेन् मार्क्राम् रविवासरे स्वीकृतवान् यत् “मन्दं ताजां च” नासाउ काउण्टी पिच इत्यत्र बल्लेबाजी कठिनं जातम्, तथा च इच्छति यत् तस्य पक्षः अत्र पृष्ठभागे रनस्य स्कोरं कर्तुं रणनीतयः पुनः अवलोकयतु।

दक्षिण आफ्रिका अत्र टी-२० विश्वकप-क्रीडाद्वयं जित्वा अस्ति, परन्तु सर्वशक्तिमान् संघर्षं विना न । ते श्रीलङ्काविरुद्धं १६.२ ओवरेषु ७८ रनस्य अनुसरणं कृतवन्तः, नेदरलैण्ड्देशस्य विरुद्धं १०४ रनस्य न्यूनीकरणाय १८.५ ओवराः यावत् समयः अभवत् ।

“अद्यापि तत्त्वतः नवीनम् अस्ति, केवलं किञ्चित् यातायातस्य आवश्यकता अस्ति । न भवतः सामान्यसीमाः सर्वत्र कन्दुकं च उड्डीयन्ते। पिचः अत्यन्तं मन्दः अभवत् । तत् रङ्गद्वारा प्राप्तुं अधिकं कठिनं करोति। सम्भवतः तदेव कारणं यत् इदं कठिनम् अस्ति” इति सोमवासरे अत्र बाङ्गलादेशस्य विरुद्धं एसए-सङ्घस्य तृतीयसमूह-डी-क्रीडायाः पूर्वं मार्करामः अवदत् ।

अतः अस्मिन् डेक् मध्ये सम्यक् बल्लेबाजी-पद्धतिं अन्वेष्टुं मार्क्रामस्य कृते महत्त्वपूर्णम् आसीत्, यः अत्र द्वौ मेलौ क्रीडनस्य अनुभवं नगदं कर्तुम् इच्छति स्म ।

“अस्माकं सौभाग्येन अधुना उपरिभागे अस्मिन् स्थले च द्वौ क्रीडौ क्रीडितुं सौभाग्यं प्राप्तम्। अतः आशास्ति यत् अस्मान् स्पष्टतरयोजनानि दातुं शक्नोति।

“आशास्ति, वयं बल्लेबाजीदृष्ट्या योजनां विकसितुं शक्नुमः यत् यदि वयं प्रथमं बल्लेबाजीं कुर्मः तर्हि सम्भवतः प्रायः १४० स्कोरं प्राप्तुं शक्नुमः तथा च आशास्ति तदा अस्माकं गेन्दबाजाः शेषं कर्तुं शक्नुवन्ति” इति सः अजोडत्।

गेन्दबाजी-मोर्चे मार्क्राम् इत्यस्य विषये बहु किमपि चफ-करणीयम् अस्ति यतः पेसर-क्रीडकाः एन्रिच् नॉर्ट्जे, ओट्नील् बार्टमैन् च स्वस्य प्रगतिम् अकुर्वन्, द्वयोः मेलयोः षट् पञ्च च विकेट्-आदयः गृहीतवन्तौ

“उभौ अपि विलक्षणौ अभवताम्। भवन्तः अन्ना (Nortje) पश्यतु, भवतु विश्वकपस्य निर्माणे, सः इच्छति स्म यत् सः उत्तमं कृतवान् स्यात्। तस्य विशालक्षतेः पूर्वं सः सम्भवतः विश्वस्य सर्वोत्तमेषु गेन्दबाजेषु अन्यतमः आसीत् । अहं न मन्ये यत् तत् परिवर्तते।

“ओट्नियलः वास्तवतः स्पष्टः अस्ति, विषयान् यथार्थतया सरलं धारयति, एकं सुन्दरं कौशलसमूहं प्राप्तवान् तथा च ते तत् एव पृष्ठतः। अतः, तयोः कृते कार्यं कृतम् इति द्रष्टुं महत्” इति मार्क्रामः अवदत्।

क्रमशः द्वयोः विजययोः सवारीं कृत्वा मैचं प्रविष्टवान् अपि मार्करामः बाङ्गलादेशं हल्केन ग्रहीतुं सज्जः नासीत् ।

एशियायाः सङ्घः स्वस्य स्पर्धायाः उद्घाटनक्रीडायां श्रीलङ्कादेशं विकेट्द्वयेन पराजितवान् आसीत् ।

“आम्, तत् विलक्षणं स्यात् (सुपर एट् बर्थं जित्वा मुद्रणं कृत्वा)। आम्, तत् प्रथमस्य पेटीयाः प्रकारः यत् वयं टिक् कर्तुम् इच्छामः।

“किन्तु पुनः, भवान् परिस्थितिः पश्यति, भवान् वास्तविकरूपेण सशक्तं बाङ्गलादेशं पश्यति तथा च अस्माकं कृते एतत् सम्यक् आव्हानं भविष्यति” इति सः अपि अवदत्।