मुम्बई, अत्र मन्त्रालये मंगलवासरे एकः नाटकीयः दृश्यः प्रकटितः यदा ५५ वर्षीयः पञ्चमतलस्य खिडक्याः कूर्दनस्य धमकीम् अयच्छत्, तस्मात् पूर्वं प्रायः अर्धघण्टां यावत् आतङ्कः उत्पन्नः, ततः पूर्वं सः पुलिसैः निरुद्धः अभवत्।

अपराह्णे प्रायः ३ वादने महाराष्ट्रस्य सतारानगरस्य निवासी अरविन्दपाटिल् दक्षिणमुम्बईनगरस्य सचिवालयस्य अनुलग्नकभवनं प्रविश्य तस्य पञ्चमतलं गत्वा खिडकीपट्टिकां आरुह्य तत्र उपविष्टः करड-चिप्लुन-याने गड्ढानां, वृक्षाणां कटनेन च जाँचं कर्तुं आग्रहं कृतवान् राष्ट्रीयराजमार्गः इति एकः अधिकारी अवदत्।

सः पतति इति भयात् भवनस्य अन्तः गन्तुं अधिकारिणः तं प्रार्थितवन्तः ।

परन्तु सः पुरुषः भवनात् कूर्दितुं धमकीम् अयच्छत्, तदनन्तरं पुलिस-अग्निशामक-दलस्य कर्मचारिणः तत्स्थानं प्रति त्वरितम् आगतवन्तः इति अधिकारी अवदत्।

अग्निशामकदलस्य कर्मचारिणः तम् एतादृशं पदं न स्वीकुर्वन्तु इति प्रत्यभिज्ञातुं प्रयतन्ते स्म तथा च सः कूर्दति चेत् तस्य ग्रहणार्थं भूमौ जालम् अपि स्थापयन्ति स्म ।

भवनात् सुरक्षिततया उद्धारयितुं ते वाहनम् अपि आनयन्ति इति अधिकारी अवदत्।

ततः केचन अग्निशामकदलस्य कर्मचारिणः पञ्चमतलं गतवन्तः, तस्य पुरुषस्य वार्तालापं कृत्वा ते तं अन्तः आनेतुं सफलाः अभवन् तदनन्तरं पुलिसैः तं निरुद्धम् इति अधिकारी अवदत्।

सः पुरुषः मरीन् ड्राइव् पुलिस स्टेशनं नीतः यत्र तस्य परामर्शः भविष्यति इति अधिकारी अवदत्।