जिरिबाम (मणिपुर) [भारत], जिलाप्रशासनेन मणिपुरस्य जिरिबामजिल्हे 'किञ्चित् असामाजिकतत्त्वानां गैरकानूनीक्रियाकलापानाम्' कारणेन मानवजीवनस्य सम्पत्तिषु च आसन्नखतरे भवितुं शक्नुवन्तः इति उद्धृत्य धारा १४४ इत्यस्य अन्तर्गतं निषेधात्मकादेशाः आरोपिताः इति आधिकारिकः आदेशः गुरुवासरे उक्तवान्।

जिलादण्डाधिकारीद्वारा निर्गतस्य आदेशानुसारं वर्तमानप्रचलितस्थित्या जिरिबाममण्डलस्य सर्वेभ्यः डीएलओभ्यः निर्देशः दत्तः यत् ते सतर्काः स्थास्यन्ति तथा च सम्बन्धितसरकारीकार्यालयाः/सम्पत्त्याः रक्षणं कुर्वन्तु येन महत्त्वपूर्णसरकारीसम्पत्त्याः दस्तावेजानां च किमपि हानिः न भवेत्।

ततः परं इदमपि सूचितं यत् आपराधिकप्रक्रियासंहिता १९७३ इत्यस्य धारा १४४ अस्य कार्यालयस्य आदेशेन ६ जून २०२४ दिनाङ्कस्य प्रवर्तनं कृतम् अस्ति।

"मैं, एल अङ्गशिम डांगशावा, जिलादण्डाधिकारी, तामेंगलोंग जिले, मणिपुर, सीआरपीसी, 1973 की धारा 144 की उपधारा 2 के तहत प्रदत्त अधिकारों के प्रयोग में इसतियात के रूप में किसी भी व्यक्ति के जून से अपने स्व-निवास से बाहर आवागमन पर रोक लगाने के लिए।" ६, २०२४, यावत् अग्रे आदेशाः न भवन्ति तावत् तत्कालं प्रभावेण" इति आदेशे उल्लेखः अस्ति ।

तामेङ्गलोङ्ग-जिरिबाम-जिल्हेषु सीमान्तक्षेत्रेषु प्रचलितकानूनव्यवस्थायाः स्थितिः कारणतः मानवजीवनस्य सम्पत्तिषु च आसन्नखतरेः सम्भावना वर्तते यस्य परिणामेण जनशान्तिस्य शान्तिस्य च उल्लङ्घनं वा दङ्गा वा विवादः वा भवितुम् अर्हति येषु क्षेत्रेषु... अधोलिखिते अनुसूचौ वर्णितम् अस्ति, यतः केषाञ्चन असामाजिकतत्त्वानां दुष्टपरियोजनानां प्रवर्धनार्थं अवैधकार्यं भवति इति आदेशे उक्तम्।

तत्र उक्तं यत् एतादृशानां विकारानाम् परिणामः शान्तिस्य, जनशान्तिस्य, मानवजीवनस्य सम्पत्तिस्य च कृते गम्भीरं भङ्गं भवितुम् अर्हति तथा च आपत्कालीनपरिस्थितयः जनसामान्यं प्रति यथायोग्यं सूचनां दातुं न अनुमन्यन्ते अतः, एषः आदेशः पक्षतः पारितः अस्ति सीआरपीसी, १९७३ इत्यस्य धारा १४४ इत्यस्य उपधारा २ सामान्यतया जनसामान्यं प्रति निर्देशितम् अस्ति ।

कानूनव्यवस्थायाः प्रवर्तने सम्बद्धानां सर्वकारीयसंस्थानां तथा मीडियासहितानाम् अन्येषां आवश्यकसेवानां छूटं प्राप्तम् अस्ति।

आदेशे अग्रे उक्तं यत् आपत्कालस्य सन्दर्भे तथा च ये व्यक्तिः निर्धारितक्षेत्रस्य अन्तः विवाहस्य, अन्त्येष्ट्यस्य इत्यादीनां शोभायात्राम् आदातुम् इच्छन्ति, तेषां कृते अनुमतिं प्राप्तुं अधोहस्ताक्षरितस्य अथवा पुलिस अधीक्षकस्य, तामेङ्गलाङ्गस्य कृते आवेदनं (आवेदनं) कर्तुं शक्यते तथा च यावत् अधिकारिभ्यः लिखितानुज्ञा न प्राप्यते तावत् शोभायात्रां न करिष्यन्ति।