इम्फाल-मणिपुर-काङ्ग्रेस-नेतृभिः सह एआइसीसी-प्रभारी-प्रभारी गिरीश-चोदनकर-सहितं रविवासरे लोकसभायां विपक्षनेता राहुलगान्धी-महोदयस्य पूर्वोत्तर-राज्यस्य भ्रमणस्य विषये चर्चा कृता।

गान्धी सोमवासरे मणिपुरं गमिष्यति, जिरिबाम, चुराचन्दपुर, इम्फाल् जिल्हेषु हिंसाप्रभावितैः जनानां सह संवादं करिष्यति। सः सम्पूर्णं दिवसं राज्यस्य जनानां सह व्यतीतवान् भविष्यति।

मणिपुरस्य काङ्ग्रेसस्य अध्यक्षः केशम मेघचन्द्रः, काङ्ग्रेसस्य विधायिकापक्षस्य नेता ओ इबोबीसिंहः, राज्यस्य द्वौ काङ्ग्रेससांसदौ अङ्गोम्चा बिमोल अकोइजम्, आल्फ्रेड् कङ्गम आर्थर्, गिरीश चोडणकरः च रविवासरे गान्धिनः मणिपुरयात्रायाः विषये चर्चां कर्तुं सभायां भागं गृहीतवन्तः इति दलस्य एकः नेता अवदत्।

"गान्धी मणिपुरं गन्तुं चितवान् यत्र शान्तिः आवश्यकी अस्ति... वयं कृतज्ञाः स्मः यत् सः लोकसभायां विपक्षस्य नेता इति चयनं कृत्वा राज्यं गन्तुं चितवान्" इति काङ्ग्रेस-नेता

राज्यस्य काङ्ग्रेसस्य अध्यक्षः अवदत् यत् गान्धी विमानयानेन दिल्लीतः सिलचरं प्रति गमिष्यति, ततः च जिरिबाममण्डलं प्रति गमिष्यति यत्र जूनमासस्य ६ दिनाङ्के नवीनहिंसा अभवत्।

"गान्धी मण्डलस्य केषुचित् राहतशिबिरेषु गमिष्यति। ततः सः सिलचरविमानस्थानकं प्रति प्रत्यागमिष्यति, ततः च इम्फालनगरं प्रति विमानयानेन गमिष्यति" इति मेघचन्द्रः अवदत्।

इम्फाले अवतरित्वा सः चुराचन्दपुरमण्डलं प्रति गमिष्यति यत्र सः राहतशिबिरेषु निवसतां जनानां सह संवादं करिष्यति इति सः अवदत्।

चुराचन्दपुरतः गान्धी मार्गमार्गेण बिष्णुपुरमण्डलस्य मोइराङ्गं गत्वा केषुचित् राहतशिबिरेषु गमिष्यति। ततः सः इम्फाल्-नगरं प्रत्यागमिष्यति यत्र राज्यपाल-अनुसुइया उइके-इत्यनेन सह मिलनस्य योजना अस्ति ।

"ततः सः राज्यं त्यक्ष्यति" इति मेघचन्द्रः अवदत्।

लोकसभानिर्वाचनानन्तरं गान्धिनः प्रथमा मणिपुरयात्रा भविष्यति, यस्मिन् जातीयहिंसाग्रस्तराज्ये काङ्ग्रेसपक्षः द्वयोः निर्वाचनक्षेत्रयोः विजयं प्राप्तवान्।

ओ इबोबीसिंहः अवदत् यत्, "गतवर्षस्य मे-मासस्य तृतीये दिने हिंसाप्रकोपात् परं गान्धी द्विवारं राज्यं गतः। जनानां वेदना-दुःखानां विषये ज्ञातुं राहतशिबिरेषु गतः।"

इदानीं राहुलगान्धिनः राज्ययात्राम् अवलोक्य मणिपुरे सुरक्षां सुदृढां कृतम् इति अधिकारिणः अवदन्।