इम्फाल्, सुरक्षाबलाः टेङ्गनौपालतः त्रयः विद्रोहिणः गृहीतवन्तः, काङ्गपोक्पीमण्डले परिष्कृतशस्त्राणि च जप्तवन्तः इति मणिपुरपुलिसवक्तव्ये उक्तम्।

सुरक्षाबलेन १४ जून दिनाङ्के टेङ्गनोपाल्-मण्डलस्य लम्लोङ्ग-ग्रामस्य समीपे शान्टोङ्ग-नगरात् उपत्यका-आधारित-विद्रोहिणः त्रयः गृहीताः इति तत्र उक्तम्।

सोमवासरे रात्रौ जारीकृते वक्तव्ये अपि उक्तं यत् "राज्यस्य स्थितिः नियन्त्रणे अस्ति" तथा च सुरक्षाबलाः कानूनव्यवस्थायाः स्थितिं निर्वाहयितुम् अन्वेषणकार्यक्रमं निरन्तरं कुर्वन्ति।

काङ्गपोक्पी-मण्डलस्य गङ्गपिजाङ्ग-पहाडी-परिधिषु पृथक् अन्वेषण-कार्यक्रमे सुरक्षाबलैः एकं ७.६२ मि.मी. रविवासरे २२ राइफल, एकः १२ इञ्च् एकबोर् बैरल बन्दुकः, द्वौ तात्कालिकौ प्रोजेक्टाइल-प्रक्षेपकौ, एकः चीनीयहस्तग्रेनेड्, एकः देशे निर्मितः हस्तग्रेनेड्, एकः ५१ मि.मी.मश्वः, जीवितगोलाबारूदः च।

विज्ञप्तौ इदमपि उक्तं यत्, क्षेत्रे प्रचलितपरिदृश्यस्य सन्दर्भे असम-मणिपुर-सीमायां स्थिते जिरिबाम्-नगरे शनिवासरे असम-मणिपुरयोः पुलिस-अधिकारिणां संयुक्त-समागमः अभवत्।

बराक-जिरी-नद्याः सम्पूर्णे नदीतीरे नियमितगस्त्यः, क्षेत्राधिपत्यं च तीव्रं कृतम् अस्ति ।

वक्तव्ये जनसामान्यं प्रति अपि आह्वानं कृतम् यत् "लुण्ठितानि शस्त्राणि, गोलाबारूदं, विस्फोटकं च तत्क्षणमेव पुलिसं वा समीपस्थसुरक्षाबलं वा प्रत्यागन्तुं" इति।

तत्र उक्तं यत् सुरक्षाबलेन एनएच-३७, एनएच-२ च क्रमशः ११७, ३७८ वाहनानां आवश्यकवस्तूनाम् आगमनं सुनिश्चितं कृतम्। सर्वेषु दुर्बलस्थानेषु कठोरसुरक्षापरिपाटाः क्रियन्ते तथा च वाहनानां स्वतन्त्रं सुरक्षितं च गमनम् सुनिश्चित्य संवेदनशीलक्षेत्रेषु सुरक्षाकाफिलं प्रदत्तं भवति।