पीएम मोदी सर्वेभ्यः आग्रहं कृतवान् यत् ते राजनीतितः परं दृष्ट्वा क्षेत्रे स्थिरतां सुनिश्चित्य मिलित्वा कार्यं कुर्वन्तु। सः स्थितिं व्यापकं कर्तुं प्रयतमानान् चेतवति स्म यत्, "ये अग्नौ इन्धनं योजयन्ति, अहं तान् चेतयामि यत् मणिपुरः तान् शीघ्रमेव तिरस्कुर्वति" इति।

पीएम मोदी इत्यनेन विगतमासेषु अस्मिन् क्षेत्रे हिंसकघटनानां न्यूनतायाः विषये अपि प्रकाशितम्।

"मणिपुरे शान्तिं स्थिरतां च निर्वाहयितुम् वयं निरन्तरं प्रयत्नशीलाः स्मः। ११,००० तः अधिकाः प्राथमिकाः पञ्जीकृताः, मणिपुरे च ५०० तः अधिकाः जनाः गृहीताः, यत् अत्यल्पं राज्यम् अस्ति। अधुना, हिंसायाः घटनाः अधः आगच्छन्ति। एतत् शान्तिः सम्भवति इति अर्थः" इति सः अवदत्।

सः दर्शितवान् यत् मणिपुरे विद्यालयाः, महाविद्यालयाः, कार्यालयानि च देशस्य अन्येषु राज्येषु इव कार्यं कुर्वन्ति, सर्वाणि परीक्षाणि च यथानिर्धारितरूपेण आयोजितानि।

"केन्द्रराज्यसर्वकारौ धैर्येन शान्तितया च क्षेत्रीयसमस्यानां समाधानार्थं सक्रियरूपेण कार्यं कुर्वतः। केन्द्रीयगृहमन्त्री अमितशाहः मणिपुरं गत्वा तत्र सप्ताहान् यावत् स्थितवान्, प्रासंगिकहितधारकैः सह सम्बद्धः अभवत्" इति प्रधानमन्त्रिणा उक्तं, राजनैतिकनेतृणां अतिरिक्तं विविधसर्वकारः अधिकारिणः अपि राज्यस्य भ्रमणं कृत्वा स्थितिं मूल्याङ्कनं सम्बोधनं च कृतवन्तः।

राज्यस्य इतिहासं चिन्तयन् सः अवदत् यत् मणिपुरे कतिपयेषु वर्गेषु असमञ्जसस्य, वैरस्यस्य च इतिहासः अस्ति तथा च १९९३ तमे वर्षे एकां घटनां अपि उद्धृतवान्।

सः दर्शितवान् यत् काङ्ग्रेसपक्षेण स्मर्तव्यं यत् तेषां कार्यकाले राज्ये राष्ट्रपतिशासनं दशवारं आरोपितम् आसीत् तथा च १९९३ तमे वर्षे प्रायः पञ्चवर्षपर्यन्तं यावत् हिंसायाः प्रवाहः अपि स्मरणं कृतवान्।

पीएम मोदी इत्यनेन अपि उक्तं यत् ये पूर्वोत्तरराज्यानां स्थितिं प्रश्नं कुर्वन्ति ते अवश्यमेव ज्ञातव्यं यत् भाजपया अस्य क्षेत्रस्य विकासस्य शक्तिशाली इञ्जिनं कर्तुं कार्यं कृतम् अस्ति।

सः अवदत् यत् ईशान्यदिशि शान्तिं स्थापयितुं बहुप्रयत्नाः कृताः, येन "आशाजनकाः" परिणामाः प्राप्ताः। सः अवदत् यत् राज्यानां मध्ये सीमान्तरविच्छेदाः ऐतिहासिकरूपेण स्वातन्त्र्यात् परं द्वन्द्वं जनयन्ति, परन्तु वर्तमानसर्वकारः राज्यानां मध्ये सम्झौतानां कृते कार्यं कृत्वा एतान् दरारानाम् अन्त्यं कर्तुं कार्यं कुर्वन् अस्ति, महती सफलतां प्राप्तवान्।