नवीदिल्ली, द्रवस्य कारणेन दबावस्य वृद्धिं अनुभवन् गर्भे एकः भ्रूणः मुखस्य विकासं प्रभावितं कर्तुं शक्नोति, यत्र विकृतिस्य जोखिमः अपि अन्तर्भवति इति ने शोधकार्यं ज्ञातम्।

अध्ययनेन ज्ञातं यत् भ्रूणेन अनुभूतेन स्थिरद्रवैः, o जलस्थिरदाबेन, प्रयुक्तस्य दाबस्य वृद्धिः मुखस्य स्वस्थविकासे बाधां जनयितुं शक्नोति।

यूके-देशस्य लण्डन्-नगरस्य विश्वविद्यालयमहाविद्यालयस्य शोधकर्तारः अवदन् यत् दबावस्य भेदेन मुखस्य विकृतिः भवितुं शक्यते ।

शोधकर्तारः मूषकेषु मण्डूकभ्रूणेषु च स्वविश्लेषणं कृतवन्तः, तथा च मानवस्य मूलकोशिकाभिः निर्मिताः i प्रयोगशालायां वर्धिताः संरचनासु।

मानवस्य मूलकोशिका आरम्भार्थं विशिष्टकार्यं कर्तुं न शक्नुवन्ति परन्तु, कालान्तरेण स्वयमेव नवीनीकरणं कुर्वन्ति तथा च तानि i मांसपेशी, रक्तं वा मस्तिष्कं वा इत्यादीनां विशेषकोशिकानां भवितुं क्षमता भवति। एतेषां कोशिकानां आवश्यकता ऊतकस्य परिपालनाय, चोटस्य अनन्तरं als मरम्मतार्थं च भवति ।

"यदा जीवः दबावे परिवर्तनं अनुभवति तदा सर्वाणि कोशिकानि - मातुः अन्तः भ्रूणं सहितम् -- तस्य बोधं कर्तुं समर्थाः भवन्ति" इति लण्डन्-नगरस्य यूनिवर्सिटी-महाविद्यालये विकासात्मक-कोशिकीय-न्यूरोबायोलॉजी-प्रोफेसरः, प्रमुखलेखकः च रोबर्ट् मेयरः अवदत् अध्ययनस्य, यत् थ प्रकृति कोशिका जीवविज्ञान पत्रिकायां प्रकाशितम् अस्ति।

"अस्माकं निष्कर्षाः सूचयन्ति यत् मुखस्य विकृतिः न केवलं ख आनुवंशिकतायाः अपितु गर्भे शारीरिकसंकेतानां यथा दबावेन प्रभावितः भवितुम् अर्हति" इति सः अवदत्।

मेयरः तस्य सहकारिभिः च पूर्वं ज्ञातं यत् भ्रूणस्य विकासे कोशिका: स्वपरिसरस्य अन्यकोशिकानां कठोरताम् अनुभवन्ति, यत् तेषां मुखं कपालं च निर्मातुं एकत्र गन्तुं कुञ्जी अस्ति इति ते अवदन्।