आप इत्यनेन अतिशीं दिल्ली-सीएम-नियुक्तत्वेन चयनस्य घण्टानां अनन्तरं उप-सीएम चौधरी इत्यनेन उक्तं यत्, "यदा मया लालू-प्रसाद-यादवः चारा-घोटाला-सदृशेषु अनेकेषु प्रकरणेषु बहुवारं जेल-दण्डः व्यतीतः इति कारणेन देशस्य भ्रष्टतमः नेता इति मन्यते स्म, तथापि केजरीवालः तं देशे अतिक्रान्तवान् अस्ति।" corruption.

आप-सुप्रीमो इत्यस्य उपरि आक्रमणं वर्धयन् उपमुख्यमन्त्री चौधरी अवदत् यत्, "केजरीवालः भ्रष्टः नेता, मद्यविक्रेता च अस्ति। तस्मात् अधिकं निर्लज्जं मुख्यमन्त्री मया कदापि न दृष्टम्।

इदानीं केजरीवालस्य आलोचनां कुर्वन् बिहारमन्त्री नितिन नबिन् तस्य त्यागपत्रस्य समयं प्रति प्रश्नं कृतवान्, अस्य निर्णयस्य पृष्ठतः सम्भाव्यप्रयोजनानि वा अन्तर्निहितकारणानि वा सूचितवान्।

नबिन् अवदत् यत्, "भ्रष्टाचार-आरोपाणां सम्मुखे कारागारे स्थित्वा अरविन्द-केजरीवालः नैतिक-आधारेण किमर्थं राजीनामा न दत्तवान्? केजरीवालः अधुना राजीनामा ददाति, जमानतेन बहिः स्थित्वा, षड्मासाभ्यन्तरे दिल्ली-नगरे आगामिनिर्वाचनस्य अनुमानानाम् मध्यं च। एतत् राजनैतिक-नौटंकी अस्ति।" .

भाजपानेता पूर्वकेन्द्रीयमन्त्री राजीवचन्द्रशेखरः मंगलवासरे अवदत् यत् दिल्लीनगरस्य अग्रिममुख्यमन्त्रीरूपेण नामाङ्कितः आपनेता अतिशी एकः आकृतिः भविष्यति यतः सर्वे जानन्ति यत् कोऽपि सर्वकारं चालयिष्यति।

१५ सेप्टेम्बर् दिनाङ्के केजरीवालः दिल्ली-सीएम-पदस्य त्यागपत्रस्य घोषणां कृतवान्, येन विभिन्नेभ्यः पक्षेभ्यः आलोचना अभवत् । भाजपा, काङ्ग्रेस, जदयू इत्यादीनां राजनैतिकदलानां कृते एतत् राजनैतिकं स्टन्ट् इति उक्तम् अस्ति।

आप संसदीयमण्डलेन अतिशीं केजरीवालस्य उत्तराधिकारी इति चयनं कृतम् अस्ति।

दिल्लीमन्त्री गोपालरायः अतिशी सर्वसम्मत्या दिल्लीमुख्यमन्त्री भवितुं चयनिता इति घोषितवान्।

रायः पुष्टिं कृतवान् यत् अतिशी अग्रिमराज्यविधानसभानिर्वाचनपर्यन्तं तत् पदं धारयिष्यति।