भोपाल (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादवः गुरुवासरे राज्यस्य राजधानी भोपालस्य राजा भोज अन्तर्राष्ट्रीयविमानस्थानकात् 'पीएम श्री पर्यटन वायुसेवा' उद्घाटितवान्।

सीएम यादवः पत्रकारैः सह उक्तवान् यत्, "भोपाले वयं बृहत्नगरान् विशेषतः सिङ्गरौली, जबलपुर, रीवा, ग्वालियर इत्येतयोः सम्पर्कं कर्तुं एतां सुविधां आरभामः। अद्य वयं प्रथमविमानयानस्य उद्घाटनं कृतवन्तः, यात्रिकाणां विरामार्थं च कार्यक्रमं कृतवन्तः। अस्माभिः एकं... रोगिणां सहायार्थं राज्ये वायु-एम्बुलेन्स-सुविधा अस्ति।"

सः अवदत् यत् सामान्ययात्रिकाणां कृते एषः महत् दिवसः अस्ति, ते च विमानस्य आरक्षणं कृत्वा एतस्य सुविधायाः लाभं ग्रहीतुं शक्नुवन्ति इति ।

"अद्यः अपि महत् दिवसः अस्ति यतोहि यदि कस्यचित् सामान्ययात्रिकस्य राज्ये कुत्रचित् गन्तुं आवश्यकता भवति तर्हि सः विमानस्य बुकिंगं कृत्वा एतस्य सुविधायाः लाभं ग्रहीतुं शक्नोति। अद्यावधि जनाः केवलं रेलमार्गेण, मार्गेण च गच्छन्ति स्म, तदतिरिक्तं इदानीं एतत् तृतीयम् मार्गः उद्घाटितः अस्ति" इति मुख्याधिकारी अवदत्।

"राज्ये एतादृशस्य उत्तमस्य उपक्रमस्य कृते अहं राज्यस्य जनान् अभिनन्दनं कर्तुम् इच्छामि। अहं वक्तुम् इच्छामि यत् मध्यप्रदेशः एव देशस्य एकमात्रं राज्यं यत् त्रयः अपि प्रकाराः परिवहनसुविधाः प्रदाति। एषा सुविधा वर्धयितुं गच्छति।" राज्ये धार्मिकपर्यटनं सामान्यजनाः च एयरटैक्सीद्वारा सुविधां प्राप्नुयुः" इति सांसदस्य मुख्याधिकारी अवदत्।

सीएम यादवः अपि आशां कृतवान् यत् अग्रे समये नूतनानि रोजगारस्य अवसरानि अपि आनयिष्यति इति।

मध्यप्रदेशपर्यटनेन पीपीपी मोडस्य अन्तर्गतं मेसर्स जेट सर्व् एविएशन प्राइवेट लिमिटेड इत्यनेन सह साझेदारीरूपेण राज्ये पर्यटनस्य प्रवर्धनार्थं 'पीएम श्री पर्यटन वायुसेवा' आनयत्। एतत् राज्यस्य अन्तः भोपाल, इन्दौर, जबलपुर, रीवा, उज्जैन, ग्वालियर, सिङ्गरौली, खजुराहो इति अष्टनगराणि संयोजयिष्यति ।

ऑनलाइन टिकटबुकिंग् सुलभतायै फ्ल्योला-जालस्थलं विकसितम् अस्ति, तस्य प्रारम्भः मुख्यमन्त्री 11 जून-मासस्य मंगलवासरे मन्त्रालये आयोजिते सभायां कृतः।

ततः पूर्वं पर्यटन-संस्कृतेः प्रमुखसचिवः शिओशेखरशुक्लः अवदत् यत्, "मध्यप्रदेशपर्यटनेन मेसर्स जेट् सर्व् एविएशन प्राइवेट् लिमिटेड् इत्यनेन सह साझेदारीरूपेण पीपीपी मोड् अन्तर्गतं संचालितं पीएम श्री पर्यटन वायुसेवा राज्यस्य अन्तः अष्टनगराणि संयोजयिष्यति।" येषु भोपाल, इन्दौर, जबलपुर, रीवा, उज्जैन, ग्वालियर, सिंगरौली, खजुराहो च सन्ति, अस्य सेवायाः उद्घाटनविमानयानानि भोपालतः, जबलपुरतः, रीवातः, सिङ्गरौलीतः च प्रस्थास्यन्ति।

ग्वालियरः १५ जून दिनाङ्के जालपुटे सम्मिलितः भविष्यति, तदनन्तरं १६ जून दिनाङ्के उज्जैनः भविष्यति ।विमानसेवायां षट्-षट् यात्रिक-आसनैः सह द्वौ विमानौ उपयुज्यते। पर्यटकाः www.flyola.in इत्यत्र विमानयानस्य समयसूचनानि भाडाविवरणं च प्राप्तुं शक्नुवन्ति । आरक्षणार्थं इन्दौर-भोपाल-जबलपुर-नगरेषु विमानस्थानकेषु बुकिंग्-काउण्टर्-स्थानानि स्थापितानि सन्ति इति सः अपि अवदत् ।