नवीदिल्ली, मस्तिष्कस्य हाइपोथैलेमसः जीवितुं व्यवहारेषु परिवर्तनं कर्तुं साहाय्यं कर्तुं महत्त्वपूर्णः भवितुम् अर्हति -- यथा शिकारस्य मृगया, शिकारीतः पलायनं च इति नूतनेन अध्ययनेन ज्ञातम्।

बादामप्रमाणस्य मानवमस्तिष्कस्य अन्तः गभीरं स्थितः हाइपोथैलेमसः जीवितस्य महत्त्वपूर्णः इति ज्ञायते । कदाचित् शरीरस्य ‘थर्मोस्टेट्’ इति उच्यते, यतः तस्य भूमिकायाः ​​कारणात् तापमानं निर्वाहयितुं, क्षुधा, तृष्णा, श्रान्तता, निद्रा च नियमनं भवति

परन्तु अमेरिकादेशस्य कैलिफोर्निया-प्रौद्योगिकी-संस्थायाः शोधकर्तारः ज्ञातवन्तः यत् हाइपोथैलेमस्-इत्यनेन अपि व्यक्तिगत-विपरीत-प्रतीत-व्यवहारयोः मध्ये परिवर्तनं भवति, यथा शिकारस्य मृगया, शिकारीणां पलायनं च, यद्यपि पूर्वाध्ययनेन मस्तिष्क-प्रदेशः व्यवहाराणां स्थानान्तरणाय महत्त्वपूर्णः इति सूचितम् अस्ति पशवः ।

लेखकानां मते एतत् निष्कर्षं हाइपोथैलेमसस्य भूमिकायाः ​​विषये अस्माकं अवगमनं विस्तारयति इति लेखकानां मते।

परिणामाः इदमपि सूचयन्ति यत् "विशेषकृता" मस्तिष्कप्रक्रियायाः विकासः यः जीवितस्य अवस्थानां मध्ये स्विच् कर्तुं सहायकः भवति, यथा शिकारः बनाम पलायनं, "अत्यन्तं लाभप्रदं" भविष्यति इति लेखकाः PLoS Biology इति पत्रिकायां प्रकाशितस्य अध्ययनस्य मध्ये अवदन्।

शोधकर्तृणां दलेन आभासीजीवनक्रीडां क्रीडन्तः २१ जनानां मस्तिष्कं स्कैन् कृतम्, यस्मिन् प्रतिभागिनः सङ्गणकनिरीक्षके अवतारं नियन्त्रयन्ति स्म, येन जीवितुं व्यवहारविधयोः मध्ये परिवर्तनं भवति स्म -- एकः, यत्र अवतारस्य मृगया कर्तव्या आसीत् आभासी शिकारः द्वौ च, यत्र आभासी शिकारीतः पलायितुं अभवत् ।

यदा प्रतिभागिनः क्रीडायां संलग्नाः आसन्, तदा तेषां मस्तिष्कं चतुर्घण्टायाः अवधिषु कार्यात्मकचुम्बकीयप्रतिध्वनिप्रतिबिम्बन (fMRI)-प्रविधिना स्कैनिङ्गं कृतम्

एतेषां मस्तिष्कस्कैन्-विश्लेषणार्थं शोधकर्तारः कृत्रिमबुद्ध्याधारितं प्रतिरूपं विकसितवन्तः यत् अवतारेन मृगयायां प्रदर्शितानां गतिनां पलायनस्य च मध्ये भेदं कर्तुं शक्नोति ततः दलेन एतानि आन्दोलनानि हाइपोथैलेमस-क्रियाकलापस्य परिवर्तनेन सह सम्बद्धानि, यत् fMRI-स्कैन्-मध्ये दृश्यते ।

एवं लेखकाः हाइपोथैलेमसस्य क्रियाकलापस्य प्रतिमानाः, समीपस्थेषु मस्तिष्कप्रदेशेषु च, जीवितस्य कृते व्यवहारगुणद्वयस्य मध्ये परिवर्तनेन सह सम्बद्धाः प्रतिमानाः प्राप्नुवन्

ततः परं तेषां ज्ञातं यत् हाइपोथैलेमसक्रियाकलापस्य बलं तेषां अग्रिमजीवनकार्य्ये प्रतिभागी कियत् उत्तमं प्रदर्शनं करिष्यति इति पूर्वानुमानं कर्तुं साहाय्यं कर्तुं शक्नोति ।

लेखकाः लिखितवन्तः यत्, "एते निष्कर्षाः अस्माकं आन्तरिकशरीरस्य अवस्थां नियन्त्रयति इति प्रदेशात् मानवस्य हाइपोथैलेमसस्य विषये अस्माकं अवगमनं विस्तारयन्ति, तस्मात् क्षेत्रं यावत् जीवितस्य व्यवहारान् परिवर्तयति, सामरिकजीवनव्यवहारस्य समन्वयं करोति च" इति लेखकाः लिखितवन्तः