पुरुषः [मालदीवः], मालदीवदेशे भारतस्य उच्चायोगेन मालदीवदेशे प्रमुखविकाससाझेदारीपरियोजनायाः प्रशंसा कृता - ग्रेटरपुरुषसंपर्कसेतुः।

बृहत्तरपुरुषसंपर्कपरियोजना भारतीयअनुदानेन ५०० मिलियन अमेरिकीडॉलरस्य रियायतीऋणेन च कार्यान्वितं भवति। अस्य वित्तपोषणं ४० कोटि डॉलरस्य ऋणरेखायाः (LoC) माध्यमेन भारतात् १० कोटि अमेरिकीडॉलर् अनुदानस्य माध्यमेन च भवति । जीएमसीपी एकः परिवर्तनकारी आधारभूतसंरचनापरियोजना अस्ति या आर्थिकवृद्धिं प्रोत्साहयिष्यति, मालदीवदेशे जीवनस्य सुगमतां च सुधारयिष्यति।

मालदीवदेशे भारतस्य प्रमुखविकाससाझेदारीपरियोजनायाः ग्रेटर मेल्' कनेक्टिविटी सेतुस्य स्थलगतप्रगतिः दृष्ट्वा उत्साहवर्धकम् आसीत्" इति मालदीवदेशे भारतेन एक्स इत्यत्र प्रकाशितम्।

मालदीवस्य निर्माणं आधारभूतसंरचनं च मन्त्री अब्दुल्ला मुथथालिबः मालदीवस्य भारतीयः उच्चायुक्तः मुनुमहावरः च थिलामाले सेतुस्थलस्य ग्रेटर मेले' कनेक्टिविटी सेतुस्य भ्रमणं कृत्वा प्रचलति कार्यस्य निकटतया अवलोकनं कृतवन्तः।

"अद्य निर्माणं आधारभूतसंरचनामन्त्री डॉ. अब्दुल्ला मुठ्थालिबः मालदीवस्य भारतस्य उच्चायुक्तः मुनु महावरः च उच्चायोगस्य वरिष्ठाधिकारिणः, मन्त्रालयस्य वरिष्ठाधिकारिणः, तकनीकीदलस्य च सह थिलामाले सेतुस्थलस्य निरीक्षणार्थं भ्रमणं कृतवन्तः। मालदीवस्य निर्माणं आधारभूतसंरचनं च मन्त्रालयेन X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये उक्तम्।

भ्रमणकाले भारतस्य बृहत्तमेषु आधारभूतसंरचनानिर्माणकम्पनीषु अन्यतमस्य ठेकेदारस्य एफ्कोन्स् इत्यस्य परियोजनापरामर्शदातृणा प्रतिनिधिमण्डलस्य सूचना दत्ता।