न्यूयॉर्क [अमेरिका], पूर्वक्रिकेट्-क्रीडकः युवराजसिंहः अवदत् यत् यः दलः 'भावनाम् अवरुद्ध्य' स्थापयितुं शक्नोति सः रविवासरे भारतस्य पाकिस्तानस्य च मध्ये टी-२० विश्वकप २०२४ मध्ये आगामिनि उच्च-वोल्टेज-क्रीडायां विजयं प्राप्स्यति।

आयर्लैण्ड्-देशः अष्टविकेटैः पराजितः भूत्वा अस्मिन् मेलने मेन् इन ब्लू-क्लबः आगच्छति । बाबर आजम-नेतृत्वेन पाकिस्तानेन पूर्वस्मिन् मार्की-इवेण्ट्-क्रीडायां सुपर-ओवर-क्रीडायां अमेरिका-विरुद्धं निराशाजनकं हानिम् अङ्गीकृतम् ।

ICC इत्यस्य सोशल मीडिया अकाउण्ट् इत्यत्र साझाकृते विडियोमध्ये युवराजः अवदत् यत् भारत-पाकिस्तान-क्रीडायाः भावाः सर्वे भावुकाः सन्ति।

पूर्वः क्रिकेट्-क्रीडकः अपि अवदत् यत् सः प्रतियोगितायाः सर्वाधिकं प्रतीक्षित-क्रीडायां मोहम्मद-अमीर-रोहित-शर्मा-योः मध्ये भवितुं शक्नोति इति उत्सुकः अस्ति।

"मम विचारेण भारत-पाकिस्तान-क्रीडायाः भावेन वयं सर्वे प्रेरिताः स्मः यतोहि अस्माकं बहु इतिहासः अस्ति। पाकिस्तानस्य केचन वास्तविकरूपेण उग्राः गेन्दबाजाः प्राप्ताः। अहं मन्ये अस्माकं बल्लेबाजी-पक्षः बलिष्ठः प्राप्तः। अहं निश्चितरूपेण मोहम्मद-अमीरं पश्यामि।" vs रोहितः यतः सः कन्दुकं पूर्णं प्राप्तुं रोचते ततः विराट् विरुद्धं शाहीन आफ्रीदी मम विचारेण एते केचन बृहत् मैचअप्सः भविष्यन्ति परन्तु दिवसस्य अन्ते भवन्तः स्वमनः उपयोगं कर्तुं अर्हन्ति स्थितिः अस्ति तथा च अहं अनुभवामि यत् यत् दलं परिस्थित्यानुसारं क्रीडति भावः च पुनः स्थापयति तत् अवश्यमेव अस्मिन् क्रीडने विजयं प्राप्स्यति" इति युवराजः अवदत्।

[उद्धरण]









इन्स्टाग्रामे एतत् पदं पश्यन्तु
























[/उद्धरण]

भारतस्य कप्तानः रोहितशर्मा सम्प्रति टी-२० विश्वकपस्य तृतीयः सर्वाधिकः रन-स्कोररः अस्ति, यतः सः ४० मेलनेषु भागं स्वीकृत्य १०१५ रनस्य स्कोरं कृतवान् । इदानीं टी-२० विश्वकप-क्रीडायां कोहली पञ्चसु मेलनेषु ३०८.०० औसतेन १३२.७५ स्ट्राइक-रेट् च कृत्वा चत्वारि अर्धशतकानि ८२* इति सर्वोत्तम-अङ्कं च प्राप्तवान्

भारत टी-20 डब्ल्यूसी टीम : रोहित शर्मा (सी), हार्दिक पांड्या, यशस्वी जायसवाल, विराट कोहली, सूर्यकुमार यादव, ऋषभ पंत, संजू सैमसन, शिवम दुबे, रविन्द्र जडेजा, अक्षर पटेल, कुलदीप यादव, युजवेन्द्र चहल, आर्षदीप सिंह, जसप्रीत बुमराह, मोहम्मद सिराज।

पाकिस्तान टी-20 डब्ल्यूसी टीम : बाबर आजम (सी), अबरार अहमद, आजम खान, फखर ज़मान, हरिस रौफ, इफ्तिखार अहमद, इमाद वसीम, मोहम्मद अब्बास अफ्रीदी, मोहम्मद अमीर, मोहम्मद रिजवान, नसीम शाह, सैम अयूब, शदाब खान, शाहीन शाह अफ्रीदी, उस्मान खान।