नवीदिल्ली, "भारत" "भारत" च एनसीईआरटी पाठ्यपुस्तकेषु परस्परं प्रयोगः भविष्यति यथा देशस्य संविधाने वर्तते इति राष्ट्रियशैक्षिकसंशोधनप्रशिक्षणपरिषदः निदेशकः दिनेशप्रसाद सकलनी उक्तवान्।

सामाजिकविज्ञानस्य पाठ्यक्रमे कार्यं कुर्वतः उच्चस्तरीयस्य प्यानलस्य पश्चात् टिप्पण्याः महत्त्वं गृह्णन्ति यत् सर्वेषां वर्गानां कृते विद्यालयस्य पाठ्यपुस्तकेषु "भारत" इत्यस्य स्थाने "भारत" इति अनुशंसितम् अस्ति।

अत्र एजन्सी मुख्यालये सम्पादकैः सह संवादे एनसीईआरटी-प्रमुखः अवदत् यत् पुस्तकेषु द्वयोः शब्दयोः प्रयोगः भविष्यति तथा च परिषदः "भारत" "भारत" वा प्रति कोऽपि विरक्तिः नास्ति।

"इदं विनिमययोग्यम्....अस्माकं स्थितिः अस्माकं संविधानं यत् वदति तत् च वयं समर्थयामः। भारतस्य उपयोगं कर्तुं शक्नुमः, भारतस्य उपयोगं कर्तुं शक्नुमः, समस्या का? वयं तस्मिन् वादविवादे न स्मः। यत्र यत्र अनुकूलं तत्र तत्र भारतस्य उपयोगं करिष्यामः, यत्र यत्र उपयुक्तं तत्र तत्र भारतस्य उपयोगं करिष्यामः।

"भवन्तः अस्माकं पाठ्यपुस्तकेषु पूर्वमेव उभयम् अपि उपयुज्यमानं द्रष्टुं शक्नुवन्ति तथा च तत् नूतनपाठ्यपुस्तकेषु अपि निरन्तरं भविष्यति। एषः व्यर्थः वादविवादः अस्ति" इति सकलनी अवदत्।

विद्यालयस्य पाठ्यक्रमस्य संशोधनार्थं एनसीईआरटीद्वारा गठितायाः सामाजिकविज्ञानस्य उच्चस्तरीयसमित्या गतवर्षे सर्वेषां वर्गानां पाठ्यपुस्तकेषु "भारत" इति स्थाने "भारत" इति स्थापनीयम् इति अनुशंसितम् आसीत्।

समितिस्य अध्यक्षः सी आई आइजैकः, यः प्यानलस्य प्रमुखः आसीत्, सः उक्तवान् आसीत् यत् पाठ्यपुस्तकेषु "भारत" इति नामस्य स्थाने "भारत" इति नामकरणं, पाठ्यक्रमे "प्राचीन-इतिहासस्य" स्थाने "शास्त्रीय-इतिहासस्य" प्रवर्तनं, भारतीयं च समाविष्टं कर्तुं सुझावः दत्तः अस्ति सर्वेषां विषयाणां पाठ्यक्रमे ज्ञानव्यवस्था (IKS)।

"समित्या सर्वसम्मत्या अनुशंसितं यत् वर्गेषु छात्राणां कृते पाठ्यपुस्तकेषु भारतनामस्य प्रयोगः करणीयः। भारतं युगपुरातनम् अस्ति। भारतस्य नाम प्राचीनग्रन्थेषु प्रयुक्तम् अस्ति, यथा विष्णुपुराणम्, यत् ७,००० वर्षपुराणम् अस्ति, " इसहाकः अवदत् आसीत् |"

तदा एनसीईआरटी इत्यनेन उक्तं यत् प्यानलस्य अनुशंसानाम् विषये कोऽपि निर्णयः न कृतः।

भारत इति नाम प्रथमवारं गतवर्षे आधिकारिकतया प्रादुर्भूतः यदा सर्वकारेण "भारतस्य राष्ट्रपतिः" इति नाम्ना, "भारतस्य राष्ट्रपतिः" इति नाम्ना जी-२० आमन्त्रणपत्राणि प्रेषितानि।

पश्चात् नूतनदिल्लीनगरे शिखरसम्मेलनसमये प्रधानमन्त्रिणः नरेन्द्रमोदीनामपत्रे अपि भारतस्य स्थाने "भारत" इति लिखितम् आसीत् ।