भारतस्य निजी उपभोगः तीव्रगत्या वर्धमानः अस्ति, यत्र वित्तवर्षस्य १८ तः २३ पर्यन्तं चक्रवृद्धिवार्षिकवृद्धिः (CAGR) १०.४ प्रतिशतं भवति । आयः वर्धमानः उपभोक्तृणां प्राधान्यानां परिवर्तनेन च चालितः इति कारणेन २०२८ तमवर्षपर्यन्तं खुदराविपण्यं ११६ लक्षकोटिरूप्यकाणि-१२५ लक्षकोटिरूप्यकाणि यावत् भविष्यति इति अपेक्षा अस्ति

एतत् मनसि कृत्वा, किराणा-भण्डाराः, विशेषतः दूरस्थेषु ग्रामीणक्षेत्रेषु च, उत्तमक्रयणप्रबन्धनार्थं, औपचारिकऋणस्य उपलब्धतायै, उत्तमग्राहकसेवायै च eB2B-मञ्चानां प्रति अधिकतया मुखं कुर्वन्ति इति रेडसीर्-रणनीति-परामर्शदातृणां प्रतिवेदनानुसारम्।

प्रतिवेदने प्रकाशितं यत् डिजिटलसमाधानस्य उदयः ऐतिहासिकरूपेण आव्हानानां सामनां कृत्वा विपण्यं कथं पुनः आकारयति।

रेडसीर् रणनीतिपरामर्शदातृणां संस्थापकः मुख्यकार्यकारी च अनिलकुमारः अवदत् यत्, “भारतीयः बी टू बी किराणाबाजारः उल्लेखनीयपरिवर्तनस्य कगारे अस्ति यतः डिजिटलमञ्चाः पारम्परिकव्यापारप्रथानां क्रान्तिं कुर्वन्ति।

प्रतिवेदने डिजिटल-अनुमोदनेन चालितस्य सशक्त-वृद्धेः प्रकाशनं कृतम् अस्ति, यत्र eB2B-समाधानैः आपूर्तिशृङ्खलानां पुनः आकारः दत्तः, दक्षतासु सुधारः च भवति ।

“किरणभण्डारेषु अधुना उत्पादानाम् वित्तीयसेवानां च अभूतपूर्वप्रवेशः अस्ति, येन आगामिषु वर्षेषु व्यवसायाः कथं संचालिताः, समृद्धाः च भवन्ति इति विषये मौलिकं परिवर्तनं चिह्नयति। अस्य विपणस्य भविष्यं आशाजनकं वर्तते, भारते खुदराविक्रयणस्य पुनः परिभाषां कर्तुं च सज्जः अस्ति” इति कुमारः अपि अवदत् ।

अध्ययनेन एतदपि प्रकाशितं यत् भारतस्य प्रमुखः eB2B मञ्चः udaan इत्यनेन बेङ्गलूरु-हैदराबाद-देशयोः किराणा-भण्डारस्य कृते प्राधान्य-साझेदारत्वेन स्वस्थानं कथं दृढं कृतम्, यत् मार्केट्-मध्ये अन्येभ्यः प्रतियोगिभ्यः महत्त्वपूर्णतया अतिक्रान्तम् |.

पूर्वं अनौपचारिकऋणव्यवस्थासु अवलम्बिताः बहवः किराणाभण्डाराः अधुना eB2B मञ्चानां माध्यमेन औपचारिकवित्तपोषणविकल्पानां प्रवेशं प्राप्नुवन्ति । ऋणस्य एषा उपलब्धिः विक्रेतृभ्यः स्वस्य उत्पादपरिधिं विस्तारयितुं नकदप्रवाहप्रबन्धने च सुधारं कर्तुं शक्नोति ।

यद्यपि पारम्परिकाः खुदराचैनलाः अद्यापि भारतस्य आवश्यकवस्तूनाम् विपण्यां वर्चस्वं कुर्वन्ति तथापि डिजिटल बी टू बी समाधानस्य तीव्रवृद्ध्या आगामिषु वर्षेषु बृहत्तरं भागं गृहीतुं शक्यते इति प्रतिवेदने उक्तम्।