नवीदिल्ली, भारते २०१८ तः २०२ पर्यन्तं ५० लक्षाधिकाः बृहत् कृषिभूमिवृक्षाः लुप्ताः अभवन्, यस्य कारणं आंशिकरूपेण कृषिप्रथासु परिवर्तनं जातम्, येन "concernin trajectory" इति प्रकाशितं, Nature Sustainability ha इति पत्रिकायां प्रकाशितं नवीनं शोधं ज्ञातम्।

शोधकर्तारः अवदन् यत् "एकः अवलोकनीयः प्रवृत्तिः उद्भवति स्म" यत्र कृषिवनव्यवस्थानां स्थाने धानतण्डुलक्षेत्राणि क्रियन्ते, यथा अपि कश्चन हानिमूषकः प्राकृतिकः इति ज्ञातुं शक्यते

एतेषु कृषिवनक्षेत्रेषु विशालाः परिपक्वाः च वृक्षाः निष्कासिताः भवन्ति, अधुना पृथक् पृथक् खण्डवृक्षारोपणानाम् अन्तः वृक्षाणां कृषिः क्रियते यस्य पारिस्थितिकीमूल्यं न्यूनं भवति इति ते अवदन्।

खण्डवृक्षारोपणेषु, येषु सामान्यतया वृक्षाणां प्रजातयः न्यूनाः सन्ति, तेषां संख्यायां वृद्धिः अभवत् यस्याः पुष्टिः तेलङ्गाना, हरियाणा, महाराष्ट्र इत्यादीनां राज्यानां केचन ग्रामिणः साक्षात्कारद्वारा कृतवन्तः।

डेन्मार्कदेशस्य कोपेनहेगनविश्वविद्यालयस्य शोधकर्तारः सहितं दलं व्याख्यातवान् यत् वृक्षाणां निष्कासनस्य निर्णयः प्रायः वृक्षाणां प्रतीयमानलोलाभानां कारणेन चालितः भवति, तत्सहितं नीमवृक्षाणां सहितं तेषां छायाकरणप्रभावः सस्यस्य उपजं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति इति चिन्तया सह।

सस्यस्य उपजं वर्धयितुं जलप्रदायेन अधिकं सुलभं कृत्वा धानस्य चावलक्षेत्राणां विस्तारे अपि योगदानं दत्तम् यत् नूतनानां बोरहोलानां स्थापनायाः कारणेन वर्धितम् इति लेखकाः अवदन्।

"एतत् निष्कर्षं विशेषतया अशांतकरं वर्तते यत् वर्तमानकाले कृषिवानिकीम् एकस्य अत्यावश्यकप्राकृतिकजलवायुसमाधानस्य रूपेण बलं दत्तं भवति, यत् जलवायुपरिवर्तनस्य अनुकूलनं तथा च शमनरणनीतिषु, तथा च आजीविकायाः ​​जैवविविधतायाः च कृते महत्त्वपूर्णां भूमिकां निर्वहति," इति लेखकाः लिखितवन्तः।

कृषिवनवृक्षाः भारतस्य परिदृश्यानां महत्त्वपूर्णः भागः सन्ति यतः ते सामाजिकपारिस्थितिकीलाभान् जनयन्ति, तथैव वायुतः कार्बनडाय-आक्साइड् अवशोषयितुं तेषां क्षमतायाः कारणात् प्राकृतिकजलवायुसमाधानं च भवन्ति

परन्तु, तेषां महत्त्वस्य अभावेऽपि, सुदृढनिरीक्षणतन्त्रस्य अभावेन relation t प्रबन्धनप्रथानां तेषां वितरणस्य अपर्याप्तग्रहणे योगदानं कृतम्, तथैव जलवायुपरिवर्तनस्य रोगाणां प्रति तेषां दुर्बलता च इति शोधकर्तारः अवदन्।

अध्ययनार्थं दलेन प्रत्येकं वर्षस्य कृते व्यक्तिगत-अवन-वृक्षाणां अन्वेषणार्थं एआइ-आधारित-गहन-शिक्षण-प्रतिमानानाम् उपयोगः कृतः । वृक्षमुकुटं th वर्षेषु अनुसृत्य ततः परिवर्तनस्य विश्लेषणं कृतवन्तः । बहुवृक्षाणां मुकुटाः मिलित्वा वितानं निर्मान्ति ।

शोधकर्तारः खण्डवृक्षान् विहाय प्रायः ६० कोटिः कृषिभूमिवृक्षाणां नक्शाङ्कनं कृत्वा विगतदशके तेषां अनुसरणं कृतवन्तः ।

तेषां ज्ञातं यत्, प्रत्येकस्य ९६ वर्गमीटर् मुकुटस्य आकारस्य, २०१०/२०११ तमे वर्षे नक्शाङ्कितानां च बृहत्वृक्षाणां प्रायः ११ प्रतिशतं २०१८ तमवर्षपर्यन्तं अन्तर्धानं जातम् ।

"अपि च, २०१८–२०२२ कालखण्डे ५० लक्षाधिकाः बृहत् कृषिभूमिवृक्षाः (लगभग ६७ वर्गमीटर् मुकुटाकारः) अन्तर्धानं जातः, यस्य कारणं आंशिकरूपेण कृषिप्रथासु परिवर्तनं भवति, यत्र क्षेत्राणाम् अन्तः वृक्षाः हानिकारकं टी सस्यस्य उपजं इति गृह्यन्ते," लेखकाः लिखित्वा।

शोधकर्तारः स्पष्टीकृतवन्तः यत् यद्यपि निष्कर्षाः आधिकारिकप्रतिवेदनानां अध्ययनानाञ्च विरोधाभासरूपेण प्रतीयन्ते ये दर्शयन्ति यत् अन्तिमेषु वर्षेषु वृक्षाणां आच्छादनं वर्धितम् अस्ति तथापि ते केवलं स्थूलहानिः एव निवेदितवन्तः तथा च वृक्षलाभान् पृथक् वर्गरूपेण न दृष्टवन्तः।