एतादृशः अध्ययनः महत्त्वपूर्णः यतः एतेषु रोगेषु आनुवंशिकाः जीवनशैल्याः च कारकाः सन्ति ये जोखिमे योगदानं ददति । अध्ययनेन १०,००० नमूनानां लक्ष्यं पारं कर्तुं सफलम् अभवत् ।

'Phenome India-CSIR Health Cohort Knowledgebase' (PI-CheCK) इति नाम्ना प्रसिद्धः, हृदय-चयापचयरोगाणां , यकृतरोगाणां हृदयरोगाणां च उत्तमपूर्वसूचनाप्रतिमानं सक्षमं कर्तुं प्रथमः सर्वभारतीयः दीर्घकालीनः अध्ययनः अस्ति

भारते हृदय-चयापचय-रोगाणां महत् भारं वहति चेदपि जनसंख्यायां एतादृशस्य अधिकस्य प्रकोपस्य कारणानि पूर्णतया स्पष्टानि न सन्ति इति सीएसआईआर-जीनोमिक्स-संस्थायाः एण्ड् इन्टीग्रेटिव् बायोलॉजी-संस्थायाः वरिष्ठप्रधानवैज्ञानिकः डॉ. शान्तनुसेनगुप्ता अवदत्

"पश्चिमे जोखिमकारकाः भारते जोखिमकारकाः समानाः न भवेयुः। यः कारकः कस्यचित् व्यक्तिविशेषस्य कृते महत्त्वपूर्णः भवितुम् अर्हति सः अन्यस्य व्यक्तिस्य कृते महत्त्वपूर्णः न भवेत्। अतः एक-आकार-सर्व-अनुकूल-अवधारणा गन्तव्यम् अस्ति।" अस्माकं देशे" इति गोवानगरे एकस्मिन् कार्यक्रमे सः अजोडत्।

एकदा वयं प्रायः १ लक्षं वा १० लक्षं वा नमूनानि प्राप्नुमः तदा देशे सर्वान् प्रमुखान् मापदण्डान् पुनः परिभाषितुं शक्नुमः इति सेनगुप्तः अवदत् ।

सीएसआईआर इत्यनेन नमूनासंग्रहणार्थं व्यय-प्रभावी मानक-सञ्चालन-प्रक्रिया विकसिता अस्ति ।

२०२३ तमस्य वर्षस्य दिसम्बर्-मासस्य ७ दिनाङ्के आरब्धस्य PI-CHeCK-परियोजनायाः उद्देश्यं भारतीयजनसंख्यायाः अन्तः असंक्रामक-(हृदय-चयापचयात्मक) रोगानाम् जोखिमकारकाणां आकलनं भवति भारतीयजनसङ्ख्यायां हृदय-चयापचयविकारस्य वर्धमानस्य जोखिमस्य, घटनायाः च आधारभूताः तन्त्राणि अवगन्तुं, एतेषां प्रमुखरोगाणां जोखिमस्तरीकरणाय, निवारणाय, प्रबन्धनाय च नूतनानां रणनीतीनां विकासः महत्त्वपूर्णः इति विशेषज्ञाः अवदन्।