मुम्बई (महाराष्ट्र) [भारत], विदेशमन्त्रालयेन (एमईए) मुम्बईनगरे समुद्रीयसुरक्षासहकार्यविषये षष्ठस्य पूर्व एशिया शिखरसम्मेलनस्य आरम्भस्य घोषणा कृता।

भारत, आस्ट्रेलिया, इन्डोनेशिया इत्येतयोः सहअध्यक्षतायां तथा च ऑब्जर्वर रिसर्च फाउण्डेशन (ORF) तथा नेशनल् मैरिटाइम फाउण्डेशन (NMF) इत्येतयोः सहकारेण आयोजितस्य सम्मेलनस्य उद्देश्यं सम्पूर्णे भारत-प्रशांतक्षेत्रे सहकार्यं सुदृढं कर्तुं वर्तते।

सेसी (पूर्व) जयदीप मजुमदारः गुरुवासरे सम्मेलनस्य उद्घाटनं कृतवान्, यत्र ईएएस कार्ययोजनायाः उन्नयनार्थं तस्य महत्त्वपूर्णभूमिकायां बलं दत्तम्। ईएएस-भागीदारदेशेषु प्रमुखचिन्तनसमूहानां, शिक्षाशास्त्रस्य च विशेषज्ञैः सह सर्वकारीयाधिकारिणः समुद्रीयसुरक्षावर्धनं प्रति केन्द्रितविषयसत्रस्य श्रृङ्खलायाः कृते आहूतवन्तः

"सम्मेलनस्य उद्देश्यं भारत-प्रशांतक्षेत्रे सहकार्यं प्रवर्धयितुं तथा च ईएएस-कार्ययोजनायाः कार्यान्वयनस्य समर्थनं कर्तुं वर्तते। ईएएस-भागीदारदेशानां थिङ्कटैङ्क्स् & अकादमी-संस्थायाः सर्वकारीयाधिकारिणः विशेषज्ञाः च समुद्रीयसुरक्षासम्बद्धेषु षट् विषयगतसत्रेषु विचारं कुर्वन्ति," इति एमईए-प्रवक्ता रणधीर जैसावलः X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये अवदत्।