नवीदिल्ली [भारत], दिल्ली मेट्रोरेलनिगमः (DMRC) तथा रेल इण्डिया तकनीकी आर्थिकसेवा (RITES) इत्यनेन सहकार्यं कृत्वा भारते विदेशे च परामर्शदातृकार्यस्य सहकार्यं कर्तुं संयुक्तरूपेण च अन्वेषणं कृत्वा मासरैपिड् ( MOU) इति ज्ञापनपत्रं कृतम् अस्ति हस्ताक्षरितम् । पारगमन प्रणाली।

एमओयू पर डीएमआरसी के निदेशक (सञ्चालन एवं सेवाएँ) डॉ. अमित कुमार जैन तथा राइटेस के निदेशक (तकनीकी) डॉ. दीपक त्रिपाठी द्वारा डीएमआरसी के प्रबन्धनिदेशक डॉ. विकास कुमार एवं अन्य वरिष्ठ अधिकारियों की उपस्थिति में आधिकारिक तौर पर हस्ताक्षर किया गया . X इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तम्।

भारते विदेशे च परामर्शदातृपरियोजनानां कृते डीएमआरसी-आरआईटीईएस च एमओयू-पत्रे हस्ताक्षरं कृतवन्तौ

दिल्ली मेट्रो रेल निगम (DMRC) तथा रेल इण्डिया तकनीकी आर्थिक सेवा (RITES) इत्यनेन भारते परामर्शदातृकार्यस्य सहकार्यं कृत्वा संयुक्तरूपेण अन्वेषणार्थं सहमतिपत्रे हस्ताक्षरं कृतम् तथा च pic twitter.com/oFeXRDCiSl 1999।

दिल्ली मेट्रो रेल निगम (@OfficialDMRC) 13 जून, 2024

डीएमआरसी-अनुसारं मेट्रोरेलमार्गेषु, नगरीय-अन्तर्नगर-पारगमनेषु परिचालन-रक्षण-सम्बद्धेषु सेवासु भारते विदेशे च परियोजनानां पहिचानाय, सुरक्षिततायाः, निष्पादनस्य च कृते डीएमआरसी-आरआईटीईएस-योः संयुक्तप्रयत्नानाम् समन्वयः करणीयः अस्याः साझेदारी-उद्देश्यः अस्ति . कर्तुं । बृहत्परिमाणस्य आधारभूतसंरचनापरियोजनानां विविधता।"डीएमआरसी-राइटेस्-योः सहकार्यं भारते विदेशे च नवीनपरियोजनासु एकत्र कार्यं कर्तुं स्वस्वक्षेत्रेषु स्वविशेषज्ञतां आकर्षयितुं द्वयोः संस्थायोः सहायकं भविष्यति" इति डीएमआरसी अवदत्।

दिल्लीमेट्रोव्यवस्था उत्तरप्रदेशस्य नोएडा, गाजियाबाद इत्यादिभिः समीपस्थनगरैः, गुडगांव, फरीदाबाद, बहादुरगढ, भारतस्य राष्ट्रियराजधानीक्षेत्रस्य हरियाणादेशस्य बल्लभगढ इत्यादिभिः समीपस्थनगरैः सह दिल्लीं कुशलतया सम्बध्दयति

दिल्लीमेट्रोव्यवस्थायां १२ वर्णसङ्केतितरेखाः सन्ति, येषु २८८ स्टेशनानाम् सेवा भवति, कुलदीर्घता ३९२.४४ किलोमीटर् च भवति, येन अस्य क्षेत्रस्य कृते महत्त्वपूर्णं परिवहनजालं प्राप्यते