चिक्कबल्लापुरा (कर्नाटक)-प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् भारते विदेशेषु च द्विशक्तिशालिनः जनाः हस्तं मिलित्वा तं सत्तातः दूरीकर्तुं प्रवृत्ताः।

अत्र एकं मेगा जनसभां सम्बोधयन् सः अवदत्, "अत्र मातरः भगिन्यः च बहूनां संख्यायां आगताः। भवतः संघर्षः, भवतः परिवारस्य पोषणार्थं भवतः समक्षं ये आव्हानाः सन्ति, मोदी इत्यनेन स्वगृहे एतत् दृष्टम्। अद्यकाले बृहत् च शक्तिशालिनः जनाः देशः विदेशश्च मोदीं दूरीकर्तुं एकीकृताः सन्ति।"

"किन्तु, नारीशक्तिः मातृशक्तिश्च आशीर्वादस्य सुरक्षाकवचस्य (सुरक्षाकवचस्य) कारणात् मोदी आव्हानैः सह युद्धं कर्तुं समर्थः अस्ति।"

"मातृभगिनीनां पुत्रीणां सेवां करणं च मोदीनां प्राथमिकता इति सः अवदत्, ते वर्षेषु महिलाकल्याणार्थं स्वसर्वकारेण कृतानि उपायानि सूचीकृत्य, यथा तेषां स्वसहायतासमूहानां समर्थनं, 'लखपतिदीदिस्'-निर्माणं च।

पूर्वमन्त्री के सुधाकरः चिक्काबल्लापुरतः भाजपा प्रत्याशी अस्ति, तस्य गठबन्धनसहभागी जदयू (एस) इत्यनेन पड़ोसी कोलरतः एम मल्लेशबाबू इत्यस्य प्रत्याशी अस्ति।

प्रधानमन्त्रिणा उक्तं यत् शुक्रवासरे लोकसभायाः प्रथमचरणस्य मतदानं एनडीए-'विक्षितभारतस्य' पक्षे गतम्।

INDIA खण्डं लक्ष्यं कृत्वा सः अवदत् यत् विपक्षस्य गठबन्धनस्य सम्प्रति अग्रता नास्ति, भविष्यस्य च दृष्टिः नास्ति, "तेषां इतिहासः घोटालानां आसीत्" इति च।

जदयू-पितृपुरुषं पूर्वप्रधानमन्त्री च एच् डी देवेगौडां प्रशंसन् यः तस्य सह th stage साझां कृतवान्, ९० वर्षे तस्य ऊर्जायाः प्रतिबद्धतायाः च कृते मोदीः अवदत् यत् सः तस्मात् प्रेरणाम् आकर्षयति।

"कर्नाटकप्रति तस्य (गौडा) प्रतिबद्धता, अद्य कर्णाटकस्य प्लिघस्य हृदये पीडा, स्वरस्य 'जोषः' च कर्णाटकस्य उज्ज्वलभविष्यस्य साक्ष्यम् अस्ति" इति सः गौडस्य "आशीर्वादस्य" कृते धन्यवादं दत्तवान् "" ।

गतवर्षस्य सितम्बरमासे जदयू एनडीए-सङ्घस्य सदस्यतां प्राप्तवती ।

कर्नाटकं द्वयोः चरणयोः निर्वाचनं गच्छति। राज्यस्य दक्षिणभागेषु यत्र १४ लोकसभाखण्डाः २६ एप्रिल दिनाङ्के मतदानं करिष्यन्ति, उत्तरभागेषु अवशिष्टाः १ निर्वाचनक्षेत्राणि मे ७ दिनाङ्के द्वितीयचरणस्य मतदानं करिष्यन्ति।