लण्डन्, फार्मूला ई इत्यनेन बुधवासरे सोनी पिक्चर्स् नेटवर्क्स् इण्डिया (एसपीएनआई) इत्यनेन सह त्रिवर्षीयं मीडियासाझेदारी घोषिता यत् सम्पूर्णे भारतीय उपमहाद्वीपे विद्युत् रेसिन् श्रृङ्खलायाः सर्वान् गोलान् प्रसारयितुं शक्यते।

SPNI चॅम्पियनशिपस्य 10 तमे सीजनस्य सर्वाणि दौडं स्वस्य दूरदर्शनचैनलजालपुटे प्रसारयिष्यति तथा च प्रशंसकाः एक्शन o स्ट्रीमिंग प्लेटफॉर्म Sony LIV अपि द्रष्टुं शक्नुवन्ति।

फार्मूला ई इत्यस्य विज्ञप्तौ उक्तं यत्, "फॉर्मूला ई इत्यस्य १० तमे रेसिंग सीजनस्य लाइव् तथा च विशेषतया भारते सोनी स्पोर्ट्स् नेटवर्क् इत्यत्र प्रसारितं भविष्यति, यस्य कवरेजः अफगानिस्तान बाङ्गलादेशः, भूटान, मालदीव्स्, नेपाल, पाकिस्तान, श्रीलङ्का च यावत् विस्तृतः भविष्यति।

SPNI इत्यस्य फार्मूला ई इत्यनेन सह इतिहासः अस्ति, यतः चतुर्थे पञ्चमे, षष्ठे च ऋतुषु तस्य सामग्रीं प्रसारितवती ।

भारतस्य जेहन दारुवाला एमएसजी-दौडस्य प्रतिनिधित्वं कुर्वन् अस्य चॅम्पियनशिपस्य भागः अस्ति ।

"अहं सोनी पिक्चर्स् नेटवर्क्स् मार्गेण मम अनुसरणं कुर्वन् विशालः भावुकः च प्रशंसकवर्गः अस्ति इति ज्ञात्वा मम फार्मूला ई रेसिंग् करियरं अनुसृत्य उत्साहितः अस्मि। मसेराटी एमएसजी रेसिंग् इत्यत्र सम्मिलितुं स्वप्नः साकारः अस्ति, तथा च अहं दलस्य कृते मम ver best कर्तुं प्रतिबद्धः अस्मि , गृहं प्रति प्रशंसकाः, विश्वे च" इति दारुवला अवदत्।

चॅम्पियनशिपस्य १० तमे सत्रे ११ दौडदलानि १० प्रतिष्ठितनगरेषु १६ दौडयोः स्पर्धां करिष्यन्ति यत्र मिसानो (इटली) तथा शङ्घाई इत्येतयोः कृते पदार्पणं भवति

एतेषां नवीनस्थानानां पार्श्वे चॅम्पियनशिपः मेक्सिकोनगरं, दिरियाह साओ पाउलो, मोनाको, बर्लिन, पोर्ट्लैण्ड् च मध्ये लण्डन् o जुलाई २०-२१ यावत् सीजनस्य अन्तिमपक्षे पुनः आगच्छति।