कम्पनी, एकस्मिन् वक्तव्ये अवदत् यत्, बायोसिमिलर बेवासिजुमाब् इत्यस्य निर्माणं बेङ्गलूरुनगरे स्वस्य नूतनबहु-उत्पाद-मोनोक्लोनल-एण्टीबॉडी (mAbs) औषधपदार्थसुविधायां भविष्यति।

एषा अनुमोदनं यूरोपदेशस्य सम्पूर्णविपण्येषु रोगिणां आवश्यकतानां सम्बोधनाय महत्त्वपूर्णा अतिरिक्तक्षमता प्रदास्यति। अस्य सुविधायाः पूर्वं २०२२ तमस्य वर्षस्य सितम्बरमासे जैवसदृशस्य ट्रास्टुजुमाब् इत्यस्य निर्माणार्थं अनुमोदनं प्राप्तम् अस्ति ।

ततः परं ईएमएद्वारा सुविनिर्माणप्रथा (जीएमपी) अनुपालनप्रमाणपत्राणि अपि प्राप्तानि इति बायोकॉन् इत्यनेन उक्तम्।

ईएमए-पक्षतः आयर्लैण्ड्-देशस्य स्वास्थ्य-उत्पाद-नियामक-प्राधिकरणेन (HPRA) निर्गतानि जीएमपी-प्रमाणपत्राणि मलेशिया-देशे तस्य इन्सुलिन-सुविधायाः अपि प्रदत्तानि आसन्

भारते मलेशियायां च जीएमपी प्रमाणीकरणानि "बायोकॉन् बायोलॉजिक्सस्य गुणवत्तायाः उच्चतममानकानां निरन्तरं अनुपालनं प्रतिबिम्बयन्ति तथा च वैश्विकरूपेण रोगीनां आवश्यकतानां सम्बोधनाय अस्माकं अटलप्रतिबद्धतां प्रतिबिम्बयन्ति" इति कम्पनीप्रवक्ता विज्ञप्तौ उक्तवान्।