चेन्नै, अखिलभारतीयशतरंजसङ्घः (AICF) भारते अधिकानि अन्तर्राष्ट्रीयप्रतियोगितानि आयोजयितुं योजनां करोति यत् तस्य शीर्षस्थाः खिलाडयः पर्याप्तविश्वस्तरीयप्रतियोगिताः प्राप्नुवन्ति इति सुनिश्चित्य तस्य अध्यक्षः नितिननारङ्गः रविवासरे अवदत्।

नारङ्गः अवदत् यत् यतः देशस्य सर्वे शीर्षस्थाः क्रीडकाः प्रतिवर्षं प्रत्येकस्मिन् बृहत्प्रतियोगितायां क्रीडितुं अवसरं प्राप्तुं न शक्नुवन्ति, अतः एआईसीएफ शीघ्रमेव स्वस्य अन्तर्राष्ट्रीयं 'सुपरप्रतियोगिता' आरभेत, यद्यपि सः विवरणं न प्रकटितवान्।

नारङ्गः साक्षात्कारे अवदत् यत्, "अस्मिन् (सुपर टूर्नामेण्ट्) भारतस्य खिलाडयः निश्चितसङ्ख्यायाः आरक्षणं भविष्यति, तथैव वयं विदेशेषु क्रीडकान् अपि भागं ग्रहीतुं आमन्त्रयिष्यामः, अतः एतेषां खिलाडयः न्यूनव्ययेन समानमात्रायां एक्सपोजरं प्राप्तुं शक्नुवन्ति ."भारतीयक्रीडकानां विदेशीयक्रीडकानां अपेक्षया अधिकं प्रदर्शनं कृत्वा भारतीयानां एकेन फे इत्यनेन सह वार्तालापं कृत्वा ज्ञातं यत् वैश्विकप्रतियोगितानां कतिपयेषु भारतीयानां संख्यायां भागं गृह्णन्ति इति टोपी भविष्यति" इति सः अजोडत्।

नारङ्गः अवदत् यत् अग्रे गत्वा एआइसीएफ-दर-प्रतियोगितानां अधिकतमसङ्ख्यायाः आतिथ्यं कर्तुं महासङ्घस्य योजना अस्ति।

"वयं एआईसीएफ-गोल-रोबिन् अभिजात-प्रतियोगिता प्राप्तुं केन्द्रीकृताः स्मः, यत्र भारतीयाः खिलाडयः परस्परं स्पर्धां करिष्यन्ति। समग्रतया, एतानि प्रतियोगितानि देशे अधिकानि प्रतियोगितानि संचालितुं अधिकं साहाय्यं करिष्यन्ति।एआईसीएफ 1000 रुप्यकाणां निवेशं कुर्वन् अस्ति। ६५ कोटिरूप्यकाणि अस्य क्रीडायाः हाले घोषणानुसारं प्रविष्टाः यत् संघस्य इतिहासे बृहत्तमं नियोजितं बजटं भविष्यति।

एआईसीएफ योजनाकृतं बजटं कथं संयोजयिष्यति इति पृष्टः नारङ्गः प्रकटितवान् यत् प्रायोजकानाम् आरम्भिकं २५ कोटिरूप्यकाणां कृते प्रारम्भिकप्रतिबद्धता पूर्वमेव स्थापिता अस्ति।

"अस्माकं कृते प्रायोजकानाम् कृते पञ्चवर्षेभ्यः २५ कोटिरूप्यकाणां प्रतिबद्धता अस्ति तथा च अनुबन्धस्य प्रक्रिया पूर्वमेव प्रचलति। एआइसीएफ-इतिहासस्य इतिहासे कदापि एतावत् धनं न प्रवाहितम् इति कारणतः एतत् महत् सफलता अस्ति।"किन्तु, एषः केवलं आरम्भः एव। आगामित्रिवर्षेभ्यः ६५ कोटिरूप्यकाणां परियोजनाव्ययः इदानीं किञ्चित्कालं यावत् शतरंजस्य समर्थनं कुर्वन्तः निगमस्य साहाय्येन सुचारुतया सम्पादितः भविष्यति" इति सः अवदत्।

एआईसीएफ-प्रमुखः अपि प्रतिपादितवान् यत् यदा पुरस्कारधनस्य विषयः आगच्छति तदा पुरुष-महिला-क्रीडकानां मध्ये n भेदः भविष्यति, यत्र बोट्-लिंगस्य समानं वेतनं भविष्यति

"अस्माकं दृष्टिकोणे वयं पुरुषस्य महिलायाः च पुरस्कारधनस्य विषये भेदं न कुर्मः। अस्माकं घोषणायां श्रेणीषु शीर्षत्रयक्रीडकानां कृते राष्ट्रियअनुबन्धः भवति, यत्र अनुबन्धराशिः पुरुषाणां महिलानां च समाना भवति" इति सः अवदत्।"शीर्ष-२० रेटेड्-क्रीडक-पुरस्कारेषु अपि एतत् समानम् अस्ति, यत् वयं recentl घोषितवन्तः। वयं सम्पूर्णे एतत् एव सुसंगतं दृष्टिकोणं निर्वाहयिष्यामः।"

सः अवदत् यत् महासङ्घः देशे क्रीडायाः वर्तमानस्य मूलसंरचनायाः सुदृढीकरणे कार्यं करिष्यति, तदतिरिक्तं शतरंजस्य पारिस्थितिकीतन्त्रस्य व्यापकपरिमाणे सहायतां करिष्यति।

एआईसीएफ शनिवासरे अनेके नवीनाः प्रमुखाः उपक्रमाः घोषितवन्तः यत् सः देशे क्रीडायाः परिदृश्यं परिवर्तयितुं आगामिषु त्रयेषु वर्षेषु टी कार्यान्वितुं पश्यति।नारङ्गः अवदत् यत् एतत् सर्वं जिलास्तरात् आरभ्यते, तदनन्तरं पाठ्यक्रमे समावेशं कृत्वा विद्यालयेषु th क्रीडायाः प्रचारः भविष्यति, तदतिरिक्तं एआईसीएफ रेटिनव्यवस्था स्थापिता भविष्यति।

"वयं मूलभूतसंरचनायाः सुदृढीकरणे केन्द्रीभूताः स्मः, देशस्य प्रत्येकस्मिन् मण्डले जिलासङ्घस्य भवितुं आरभ्य। द्वितीयं, वयं राष्ट्रस्य सर्वेषां राज्यानां प्रत्येकस्मिन् विद्यालये शतरंजस्य परिचयं कर्तुं पश्यन्तः स्मः, न केवलं वर्तमानशिक्षामॉड्यूले अपितु वर्तमानशिक्षामॉड्यूले अपि ई-शिक्षणमॉड्यूलस्य कार्यान्वयनम्।

"तृतीयम्, अस्माकं दीर्घकालीनदृष्टिः अस्ति यत् जिलास्तरीयशतरंज-अकादमीः भवितुं शक्नुमः एतत् अस्मान् विद्यालयेभ्यः त्रि-जिल्लास्तरं यावत् शतरंजप्रतिभा-पूलस्य पोषणं कर्तुं समर्थं करिष्यति।"अपि च, अस्माकं योजना अस्ति यत् एआईसीएफ-रेटिंग्-प्रणालीं प्रवर्तयितुं शक्नुमः। बहवः खिलाडयः शौकिया-स्तरस्य क्रीडन्ति, परन्तु वयं तेषां प्रदर्शनस्य च निरीक्षणं कर्तुं न शक्नुमः यतः ते FIDE-रेटेड्-प्रतियोगितासु न क्रीडन्ति।

सः अवदत् यत् एआईसीएफ रेटिंग् प्रणाली भवति चेत् खिलाडयः रेटिंग् प्राप्तुं शक्नुवन्ति, यत् अहं प्रत्यागच्छामि यत् अधिकानि एआईसीएफ प्रतियोगिताः भवितुं शक्नुवन्ति। एतेन सम्पूर्णे देशे शतरंजस्य पारिस्थितिकीतन्त्रस्य समृद्धिः अपि भविष्यति ।

यद्यपि भारते शतरंजस्य अकादमीः बहु सन्ति तथापि अधिकांशः प्रसिद्धाः चेन्नैनगरे एव सन्ति इति संभावना वर्तते ।तस्मिन् एव टिप्पण्यां नताङ्गः अवदत् यत् एआईसीएफ तत्क्षणमेव न्यूनातिन्यूनं २० अकादमीः आरभ्यत इति योजनां करोति, तदतिरिक्तं सम्पूर्णे देशे ७०० तः अधिकानि मानकीकृतानि अकादमीः स्थापयितुं निगमक्षेत्रात् सहायतां याचते।

"एआईसीएफ द्वारा प्रतिष्ठितप्रशिक्षकैः ग्राण्डमास्टरैः च सहकारेण विंशतिः ऑनलाइन-अकादमीः आरभ्यन्ते। एतेषां अकादमीभिः सह सम्बद्धानां जीएम-जनानाम् बी-पर्यन्तं प्रक्रिया, आवेदनानि च प्रसारिताः भविष्यन्ति" इति सः अवदत्।

"एआईसीएफ रेटिंग् स्थापितं कृत्वा वयं लिंगयोः मध्ये शीर्ष 20 खिलाडयः i प्रत्येकं आयुवर्गं वित्तपोषणं करिष्यामः। वित्तपोषणं अनुदान-सहायतारूपेण t एतेषु अकादमीषु प्रशिक्षकेषु च गमिष्यति। एवं प्रकारेण, वयं समर्थाः भविष्यामः support aroun 320 players directly, तत्क्षणमेव कार्यान्वितं भविष्यति।"अपि च, वयं निगमक्षेत्रस्य साहाय्येन जिलास्तरीय-अकादमीयां अधिकं प्रवेशं कर्तुं पश्यामः। वयं तेषां सहायतां अपि याचयिष्यामः t सम्पूर्णेषु जिल्हेषु अकादमीषु मानकीकरणे तथा च 753 suc अकादमीः शीघ्रमेव कार्यं कर्तुं लक्ष्यं कुर्मः। " " .