बृहत्तमे वित्तपोषण-दौरे फैशन-ई-वाणिज्य-मञ्चः Purplle इत्यनेन अबुधाबी-निवेश-प्राधिकरणस्य नेतृत्वे १२० मिलियन-डॉलर्-रूप्यकाणि सुरक्षितानि ।

एग्री-टेक् स्टार्टअप आर्य डॉट एग् इत्यनेन अपि इम्पैक्ट इन्वेस्टमेण्ट् फर्म ब्लू अर्थ् कैपिटल इत्यस्य नेतृत्वे २९ मिलियन डॉलरं संग्रहीतुं घोषितम्।

विडियो टेलिमैटिक्स स्टार्टअप Cautio इत्यनेन एण्ट्लर, 8i Ventures, AU Small Finance Bank इत्येतयोः नेतृत्वे 6.5 कोटिरूप्यकाणां पूर्वबीजवृद्धिः अपि घोषिता।

गृहे उत्पादितानां स्टार्टअप-संस्थानां कृते २०२४ तमस्य वर्षस्य प्रथमार्धे (H1) प्रायः ७ अरब-डॉलर्-वित्तपोषणं कृतम्, यत् एच१ २०२३ तमे वर्षे ५.९२ बिलियन-डॉलर्-रूप्यकाणां वित्तपोषणात् अधिकम् अस्ति ।

अपि च, अमेरिका-यूके-देशयोः पार्श्वे वैश्विकरूपेण वित्तपोषितानां शीर्षत्रयाणां मध्ये स्थानं प्राप्य अस्मिन् वर्षे प्रथमार्धे फिन्टेक् पारिस्थितिकीतन्त्रं महत्त्वपूर्णं माइलस्टोन् प्राप्तवान्