आईएएनएस-सङ्गठनेन सह संवादे चौहानः अवदत् यत् वैश्विक-मुखवायु-मध्ये यथा विगत-वर्षद्वये इण्डी-इत्यस्य स्वस्य सम्यक् प्रबन्धनं दृष्टम्, तथैव अस्मिन् समये अपि महत्त्वपूर्णः आर्थिक-प्रभावः न भवेत् |.

"भारतदेशः विश्वेन सह सम्बद्धः अस्ति, अतः विश्वे यापि स्थितिः उत्पद्यते, w अपि केनचित् अर्थेन तया प्रभाविताः भवन्ति। तथापि अहं मन्ये यत् अस्मिन् समये कोऽपि महत्त्वपूर्णः प्रभावः न भवितुमर्हति" इति सः अवदत्।

यदि इरान्-इजरायलयोः मध्ये स्थितिः दुर्गता भवति तर्हि तदा एव कोऽपि प्रमुखः प्रभावः द्रष्टुं शक्यते इति सः अपि अवदत् ।

यदा यदा मध्यपूर्वदेशेषु तनावः उत्पद्यते तदा तदा oi मूल्येषु प्रभावः भवति । भारतं तैलस्य आयातेषु निर्भरं वर्तते, तस्य प्रायः ८५ प्रतिशतं कच्चे तैलस्य स्रोतः मुख्यतया मध्यपूर्वदेशात् प्राप्नोति ।

एनएसई-सीईओ इत्यनेन उक्तं यत् भारतस्य कुलसेवानिर्यातः प्रेषणं च सम्यक् स्थितिः अस्ति, यस्य कारणात् "अस्माकं यत्किमपि व्यापारघातं भवति तत् वयं समाप्तुं समर्थाः स्मः" इति।

भारतस्य विदेशीयविनिमयभण्डारः अपि सप्तमसप्ताहं यावत् गतवान् यत् एप्रिलमासस्य ५ दिनाङ्के समाप्तसप्ताहे सर्वकालिकं उच्चतमं स्तरं ६४८.५६२ अरब डॉलरं प्राप्तवान् इति भारतस्य रिजर्वबैङ्कस्य (आरबीआई)।

एतेन अस्माकं अर्थव्यवस्थायाः लचीलापनं दृश्यते इति चौहानः आईएएनएस-सञ्चारमाध्यमेन अवदत् ।

तस्य मते रूस-युक्रेन-काले अपि भारतं स्वस्य अर्थव्यवस्थां सम्यक् प्रबन्धयति स्म ।

सोमवासरे सेन्सेक्स-निफ्टी ५० इत्येतयोः द्वयोः अपि मूल्यं एक-प्रतिशताधिकं न्यूनीकृत्य सप्ताहद्वयस्य न्यूनतमं स्तरं प्राप्तम् ।