सामान्यबीमापरिषदः अनुसारं गतमासे गैरजीवनबीमाकम्पनयः २९,६७८.९९ कोटिरूप्यकाणां प्रीमियमं अर्जितवन्तः, यत् पूर्ववर्षस्य तदनुरूपकाले २५,६१६.१६ कोटिरूप्यकाणि अर्जितवन्तः।

समग्रसमूहस्य अन्तः चतुर्णां सर्वकारस्वामित्वयुक्तस्य बहुरेखासामान्यबीमाकम्पन्योः प्रीमियमं १०,३४५.०४ कोटिरूप्यकाणि (अप्रैल २०२३ ९,६०१.८४ कोटिरूप्यकाणि) अर्जितवती

चतुर्णां कम्पनीनां ३४.८६ प्रतिशतं विपण्यभागः अस्ति ।

अपरपक्षे २१ निजीबहुरेखासामान्यबीमाकम्पनयः १६,५७३.८२ कोटिरूप्यकाणां (१३,७४५ कोटिरूप्यकाणां) प्रीम्यु अर्जितवन्तः येन २०.५८ प्रतिशतं वृद्धिः अभवत्

बहुरेखानिजीबीमाकम्पनयः स्वस्य विपण्यभागं ५५.८४ प्रतिशतं (५३.६६ प्रतिशतं) यावत् वर्धितवन्तः ।

समीक्षाधीनकालखण्डे पञ्च निजीस्वतन्त्रस्वास्थ्यबीमाकम्पनयः २६.८० प्रतिशतं स्वस्य प्रीमियमं वर्धितवन्तः, येन २,६४२.९६ कोटिरूप्यकाणि (२,०८४.४० कोटिरूप्यकाणि) प्रीमियमं अर्जितम्

विशेषसामान्यबीमाकर्तृद्वयस्य कृते – कृषिबीमाकम्पनी o इण्डिया लिमिटेड् तथा ईसीजीसी लिमिटेड् – कृते एतत् प्रदर्शनस्य मिश्रितं पुटम् आसीत् ।

ईसीजीसी लिमिटेड् इत्यनेन गतमासे ८६.१४ कोटिरूप्यकाणां प्रीमियमः अर्जितः, एग्रीकल्चर इन्शुरन्स कम्पनीयाः प्रीमियमः ७३.३२ प्रतिशतं न्यूनीकृत्य ३१.० कोटिरूप्यकाणि अभवत्