नवीदिल्ली, भारतीयराज्यस्वामित्वस्य बैंकस्य शुक्रवासरे मार्चमासस्य त्रैमासिकस्य कृते ७ प्रतिशतं वृद्धिः शुद्धलाभः १,४३९ कोटिरूप्यकाणि अभवत्।

एकवर्षपूर्वं तस्मिन् एव त्रैमासिके बैंकेन १३५० कोटिरूप्यकाणां शुद्धलाभः प्राप्तः आसीत् ।

समीक्षाधीनत्रिमासे कुल आयः १७,९१३ कोटिरूप्यकाणि यावत् वर्धितः, यदा गतवर्षस्य समानकालस्य १६,५४९ कोटिरूप्यकाणि अभवत् इति बीओआइ इत्यनेन नियामकदाखिले उक्तम्।

समीक्षाधीनकालखण्डे शुद्धव्याजआयः ५,९३७ कोटिरूप्यकाणि यावत् वर्धितः, यत् एकवर्षपूर्वस्य तदनुरूपत्रिमासे ५,५२३ कोटिरूप्यकाणि आसीत् ।

सम्पत्तिगुणवत्तापक्षे, बैंकस्य सकल-अनिष्पादन-सम्पत्तयः (एनपीए-31 मार्च, 2024 यावत् सकल-अग्रेसरस्य 4.98 प्रतिशतं यावत् मध्यमः अभवत्, यत् 2023 मार्च-मासस्य अन्ते 7.31 प्रतिशतं आसीत्

शुद्ध एनपीए अपि अग्रिमस्य १.२२ प्रतिशतं यावत् न्यूनीभूतः, यत् २०२३ तमस्य वर्षस्य अन्ते १.६६ प्रतिशतं आसीत् ।

परन्तु दुर्ऋणस्य प्रावधानं २०४३ कोटिरूप्यकाणि यावत् वर्धितम्, यदा वर्षपूर्वं तस्मिन् एव त्रैमासिके ५४ कोटिरूप्यकाणि निर्धारितानि आसन् ।

बैंकस्य प्रावधानकवरेज अनुपातः मार्चमासस्य अन्ते ९०.५९ प्रतिशतं आसीत् ।

मार्च २०२४ तमे वर्षे समाप्तस्य वित्तीयवर्षस्य कृते बङ्कस्य शुद्धलाभः ५७ प्रतिशतं वर्धितः ६,३१८ कोटिरूप्यकाणि यावत् अभवत्, यदा पूर्ववर्षे ४,०२३ कोटिरूप्यकाणि आसीत्

वित्तवर्षे २४ तमे वर्षे अस्य बैंकस्य कुल आयः ६६,८०४ कोटिरूप्यकाणि यावत् वर्धितः, यदा वित्तवर्षे २३,७४८ कोटिरूप्यकाणि अभवत् ।

बोर्डेन २०२३-२४ तमस्य वर्षस्य कृते पूर्णतया भुक्तस्य मुद्रामूल्यस्य १० रुप्यकाणां प्रति इक्विट्-शेयरस्य २.८० रुप्यकाणि अथवा २८ प्रतिशतं लाभांशस्य अनुशंसा कृता अस्ति, तदनन्तरं वार्षिकसामान्यसभायां अनुमोदनं भवति।

पूंजी पर्याप्तता अनुपातः (CRAR) 16.96 प्रतिशतं यावत् सुधारः, 16.28 प्रतिशतं o मार्च 31, 2023.

२०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते बैंकस्य शुद्धव्याजमार्जिनं (NIM) ३.३० प्रतिशतं आसीत् ।