एस एण्ड पी ग्लोबल रेटिंग्स् इत्यस्य प्रतिवेदनानुसारं क्षेत्रे वर्धमानः स्थिरता अर्जनं वर्धयिष्यति, ऋणमेट्रिकं च ठोसरूपेण स्थापयिष्यति।

“अस्माकं विश्वासः अस्ति यत् संस्थाः अर्जनस्य, तुलनपत्रस्य च उन्नयनार्थं बहु आवश्यकं ध्यानं प्रवर्तयितुं अवसरं गृह्णन्ति। निवेशकाः सम्भवतः शीर्षत्रयस्य खिलाडयः प्रचुररूपेण निधिं दातुं इच्छुकाः एव तिष्ठन्ति” इति प्रतिवेदने उल्लेखितम्।

वोडाफोन आइडिया इत्यस्य हाले एव इक्विटी-उत्थापनेन तस्य व्यवहार्यतां वर्धिता अस्ति ।

“वयं कल्पयामः यत् द्वौ बृहत्तमौ संस्थाः , लाभसुधारं च तेषां तुलनपत्रेषु सुधारं कर्तुं च अधिकं,” प्रतिवेदने उल्लेखितम्।

विगतत्रिषु वर्षेषु टेल्को-संस्थाः प्रति उपयोक्तारं (ARPU) औसतराजस्वं वर्धितवन्तः ।

दूरसंचारसेवाप्रदातृभिः (टीएसपी) प्रीपेड-पोस्टपेड-योजनानां कृते १५-२० प्रतिशतं मोबाईलशुल्कवृद्धेः नवीनतमस्य दौरस्य परिणामः उद्योगस्य कृते प्रायः २०,००० कोटिरूप्यकाणां अतिरिक्तसञ्चालनलाभः भवितुम् अर्हति इति उद्योगविशेषज्ञानाम् अनुसारम्।

एस एण्ड पी ग्लोबल रेटिङ्ग्स् इत्यस्य अपेक्षा अस्ति यत् एआरपीयू इत्यस्य वृद्धिः शीघ्रं भविष्यति, यतः विगत १२-२४ मासेषु मन्दता अभवत् ।

परन्तु लाभाः मुख्यतया शुल्कवृद्धिं द्रुतदत्तांशस्य वर्धमानमागधां च प्रतिबिम्बयन्ति ।

“तत् उक्तं, तीव्रप्रतिद्वन्द्विता, तीव्रस्पेक्ट्रमव्ययः, अप्रत्याशितनियामकपरिवर्तनानि च परिभाषिते उद्योगे, निर्गन्तुकस्य वित्तीयकुशनः तस्य दीर्घकालीनसाध्यतायाः कुञ्जी एव तिष्ठति” इति तया टिप्पणीकृतम्

स्थिरं त्रिक्रीडकविपण्यं सम्भवतः अर्जनं वर्धयिष्यति।

“अस्माकं विश्वासः अस्ति यत् भारती एयरटेल्, रिलायन्स् जियो च इदानीं प्रतिफलस्य उन्नयनं प्रति ध्यानं दातुं शक्नुवन्ति। एतत् तेषां पूर्वस्य विपण्यभागलाभस्य वृत्तेः परिवर्तनं भविष्यति” इति प्रतिवेदने उक्तम्।