पूर्वप्रान्तस्य कोलम्बोनगरस्य भारतस्य श्रीलङ्कायाः ​​च मध्ये संपर्कस्य उपक्रमेषु विशेषं महत्त्वं वर्तते इति अत्रत्याः भारतीयदूतः संतोषझाः भारतसहायताप्राप्तानाम् अनेकानाम् परियोजनानां वृत्तान्तं ग्रहीतुं प्रान्तस्य त्रयाणां मण्डलानां भ्रमणं कुर्वन् अवदत्।

गतसप्ताहस्य भ्रमणकाले श्रीलङ्कादेशस्य भारतस्य उच्चायुक्तः झाः बहुक्षेत्रीयअनुदानसहायतापैकेजं प्रकाशितवान्, यस्मिन् सम्पूर्णे प्रान्ते विभिन्नक्षेत्रेषु ३ पृथक् पृथक् परियोजनाः समाविष्टाः सन्ति तथा च त्रिंकोमालीनगरस्य व्यापकविकासाय समर्थनं कर्तुं। द्वयोः सर्वकारयोः मध्ये प्रचलति चर्चाः अपि अत्र समाविष्टाः आसन् । , इति आधिकारिकवक्तव्ये उक्तम्।

सः भारतसर्वकारेण प्रान्तस्य जनानां कृते कार्यान्वितानां अनेकानाम् परियोजनानां वृत्तान्तं कृत्वा ऐतिहासिक-सांस्कृतिक-व्यापारिक-महत्त्वस्य विविध-स्थलानां भ्रमणं कृतवान् ।

भारत-श्रीलङ्का-योः मध्ये प्रचलितानां विविधानां संपर्क-ऊर्जा-परियोजनानां विषये अपि सः प्रकाशितवान्, येन पूर्व-प्रान्तस्य महत्त्वपूर्णः लाभः भविष्यति ।वक्तव्ये उक्तं यत् भारत-श्रीलङ्का-योः मध्ये संयोजकता-उपक्रमेषु पूर्वप्रान्तस्य प्रमुखं स्थानं वर्तते तथा च उच्चायुक्तेन भारतं स्थितम् इति रेखांकितम् अस्मिन् मोर्चे श्रीलङ्कादेशस्य सम्बन्धिताधिकारिभिः सह परिश्रमं कर्तुं सज्जाः।

झाः भारतात् अनुदानसहाय्येन निर्मितस्य तिचिन-अस्पतालस्य बट्टिकालोआ-इत्यत्र सर्जिकल-यूनिटस्य निर्माणस्य प्रगतेः समीक्षां कृतवान् । एषा सुविधा शीघ्रमेव सम्पन्नः भविष्यति इति अपेक्षा अस्ति। सः बट्टिकालोआ-त्रिन्कोमाली-नगरयोः आदर्शग्राम-आवास-परियोजनानां अपि भ्रमणं कृतवान्, यत् व्यापक-परियोजनायाः भागः अस्ति, यस्याः अन्तर्गतं भारतेन श्रीलङ्का-देशस्य २५-जिल्हेषु दुर्बल-अनिवास-परिवारानाम् कृते कुल-६०० गृहाणि निर्मिताः सन्ति |.

पृथक् पृथक् सः सरोकारयुक्तान् हितधारकान् मिलित्वा दम्बुल्लानगरे ५,००० मेट्रिकटनस्य तापमाननियन्त्रितगोदामस्य शीघ्रं समाप्त्यर्थं सक्रियरूपेण कार्यं कर्तुं प्रोत्साहितवान्।देशे प्रथमा एतादृशी सुविधा क्षेत्रे कृषकाणां फलानां कटनीपश्चात् न्यूनीकर्तुं साहाय्यं करिष्यति महता प्रमाणेन हानिः भवति । सम्पुरे प्रस्तावितायाः सौरसुविधायाः स्थलस्य भ्रमणकाले सः यथाशीघ्रं कार्यं आरभ्यते इति विश्वासं प्रकटितवान् ।

उच्चायुक्तः त्रिंकोमालीनगरस्य लङ्काभारतीयतैलनिगमस्य (LIOC) अनेकसुविधानां भ्रमणं कृतवान् । सः २०२२ तमे वर्षे ऊर्जासंकटस्य प्रतिकूलप्रभावं सीमितुं कम्पनीयाः प्रतिबद्धतानां कालस्य अद्वितीयभूमिकां स्मरणं कृतवान्।ORR NSA AKJ NSA

एनएसए