नवीदिल्ली [भारत], भारतं वाणिज्यिकस्थानप्रदानस्य दृष्ट्या "विश्वस्य कार्यालयम्" भवितुं मार्गे अस्ति इति रियल एस्टेट् कम्पनी जेएलएल इत्यस्य प्रतिवेदने प्रकाशितम्।

प्रतिवेदने उक्तं यत् वैश्विक-घरेलु-अर्थव्यवस्थासु पुच्छवायुः, भारतस्य "विश्वस्य कार्यालयस्य" रूपेण च स्थापनं दृष्ट्वा भारतस्य कार्यालयविपणयः अग्रे गमिष्यन्ति इति अपेक्षा अस्ति यत्र देशः एकस्मिन् विभक्तिबिन्दौ स्थितः अस्ति

तया अपि उक्तं यत् भारतस्य अचलसम्पत्वृद्धेः गतिः वर्षस्य उत्तरार्धे (जुलाई-दिसम्बर) जीसीसी (ग्लोबल कैपेबिलिटी सेण्टर्) इत्यनेन निरन्तरं चालिता भविष्यति।

प्रतिवेदने प्रकाशितं यत् विद्यमानाः जीसीसीद्वयं स्वपदचिह्नं विस्तारयति तथा च नूतनाः विविधखण्डेषु देशे प्रवेशं कुर्वन्ति।

वैश्विकक्षमताकेन्द्राणि बहुराष्ट्रीयनिगमानाम् अपतटीय-एककाः सन्ति ये सम्पूर्णे विश्वे कार्यं कुर्वन्ति । एतेषां केन्द्राणां दायित्वं भवति यत् तेषां मातापितृसङ्गठनानां कृते सूचनाप्रौद्योगिकी, वित्तं, मानवसंसाधनं, विश्लेषणं च इत्यादीनां विविधानां समर्थनसेवानां प्रदातुं शक्नुवन्ति ।

प्रतिवेदने उल्लेखितम् अस्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे(अप्रैल-जून) कालखण्डे शीर्षभारतीयनगरेषु न्यूनातिन्यूनं १० लक्षवर्गफुटस्य सकलपट्टेः मात्राः अभिलेखिताः ।

"Q2 (अप्रैल-मे-जून) प्रथमवारं यदा सर्वेषु शीर्षसप्तनगरेषु (मुम्बई, दिल्ली एनसीआर, बेङ्गलूरु, चेन्नै, कोलकाता, पुणे, हैदराबाद च) न्यूनातिन्यूनं १० लक्षवर्गफीट् सकलपट्टे मात्रां प्राप्तवती। इति प्रतिवेदने उक्तम्।

तया इदमपि प्रकाशितं यत् द्वितीयत्रिमासे सकलपट्टे 21.3 प्रतिशतं Q-o-Q वृद्धिः अभवत् तथा च 18.38 मिलियन वर्गफीट् इति अभिलेखः अभवत्।अन्तिमचतुर्णां क्रमशः (Q22024, Q12024, Q42023 तथा Q32023) त्रैमासिकानां कृते अधुना 15 मिलियनवर्गफुटस्य निशानं अतिक्रान्तम् अस्ति सकलपट्टे मात्राः, कार्यालयबाजारे प्रबलगतिम् आधारीकृत्य।

प्रतिवेदने भारतस्य कार्यालयबाजारे सकारात्मकदृष्टिकोणं अपि चित्रितम् अस्ति तथा च उक्तं यत् वर्षं पट्टेदारीक्रियाकलापस्य नूतनानि शिखराणि स्थापयितुं शक्नोति, यत् २०२३ तमे वर्षे दृष्टानि ऐतिहासिकं उच्चतमं स्तरं अतिक्रम्य।

प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे (जनवरीतः जूनपर्यन्तं) प्रथमार्धे सर्वोत्तमः अभवत्, यत्र पट्टे ३३.५ मिलियनवर्गफीट् अभवत्, यत् २०१९ तमे वर्षे दृष्टं पूर्वं सर्वोच्चं प्रथमार्धं प्रदर्शनं अतिक्रान्तवान्

नगरानां दृष्ट्या बेङ्गलूरु-राज्यं त्रैमासिक-सकल-पट्टे ३३ प्रतिशतं भागं स्वीकृत्य आरोपस्य नेतृत्वं कृतवान्, तदनन्तरं दिल्ली-एनसीआर-राज्यं २०.७ प्रतिशतं भागं प्राप्तवान् एतौ नगरौ किञ्चित्कालात् शीर्षद्वये स्वस्थानस्य आदानप्रदानं कुर्वन्तौ स्तः परन्तु अधिकतमं कब्जाधारकक्रियाकलापयुक्तौ विपणौ एव तिष्ठतः ।

टेक् क्षेत्रे वर्षद्वये सर्वाधिकं सशक्तं प्रदर्शनं दृष्टम्, यत्र Q2 सकलपट्टे ३१.५ प्रतिशतं भागः अभवत् । बीएफएसआई (बैङ्किंग, वित्तीयसेवा, बीमा) इत्यस्य अपि सशक्तं प्रदर्शनं जातम्, यत्र २०.३ प्रतिशतं भागः आसीत्, तदनन्तरं विनिर्माण/इञ्जिनीयरिङ्ग खण्डः १७.३ प्रतिशतं भागं प्राप्तवान्

प्रतिवेदने उल्लेखितम् अस्ति यत् शीर्षसप्तनगरेषु शुद्धशोषणस्य आँकडा: 10.58 मिलियन वर्गफीट् भवन्ति, यत् 27.5 प्रतिशतं Q-o-Q इत्यस्य महत्त्वपूर्णं सुधारम् अस्ति।

२०२४ तमे वर्षे ६५-७० मिलियनवर्गफीटस्य अभिलेखविध्वंसकं सकलपट्टे स्थापनं भविष्यति, येन देशस्य वाणिज्यिक-अचल-सम्पत्-बाजारे ऐतिहासिक-माइलस्टोन्-मञ्चः स्थापितः