नवीदिल्ली, सकलराष्ट्रीयउत्पादस्य प्रायः ८२ प्रतिशतं भारतस्य सार्वजनिकऋणं अतीव अधिकं भवति, परन्तु उच्चवृद्धिदरेण स्थानीयमुद्राऋणस्य अधिकभागस्य च कारणेन देशे ऋणस्थायित्वस्य विषयः न भवति इति एनसीएईआरस्य महानिदेशिका पूनमगुप्ता उक्तवती।

एनसीएईआर द्वारा आयोजिते कार्यक्रमे भागं गृहीत्वा गुप्तः अवदत् यत् भारतस्य उच्चऋणस्तरः अधुना कृते स्थायित्वं प्राप्नोति यतोहि वास्तविकं वा नाममात्रं वा सकलराष्ट्रीयउत्पादं अधिकं भवति तथा च यतः अधिकांशं ऋणं रुप्यकेषु धारितम् अस्ति।

राज्यानि मिलित्वा कुलऋणस्य एकतृतीयभागं धारयन्ति, तथा च 'सामान्यतया व्यापारः' इति स्थितिः आगामिषु पञ्चवर्षेषु तेषां ऋणस्तरः केवलं अधिकं वर्धते इति गुप्तः अवदत्।

पञ्जाब-हिमाचल-प्रदेश-सदृशेषु मुष्टिभ्यां राज्येषु ऋण-जीडीपी-अनुपातः ५० प्रतिशतं वर्धयितुं शक्नोति इति गुप्तः अवदत्, सर्वाधिकऋणयुक्तानि राज्यानि अपि स्थायित्वस्य विषयस्य सामना यथा कृतवन्तः तथा न सन्ति इति च अवदत् केन्द्रस्य अन्तर्निहितं गारण्टी तथा च यथा राज्यानि विदेशीयमुद्रायां वा प्लवमानदरेण वा ऋणं धारयितुं न शक्नुवन्ति।

अत्यन्तं ऋणग्रस्तराज्येषु अन्यतमस्य पञ्जाबस्य, न्यूनऋणयुक्तस्य गुजरातराज्यस्य च तुलनां कृत्वा सा सूचितवती यत् अत्यन्तं ऋणयुक्तानां राज्यानां स्थितिः विडम्बनावशं श्रेष्ठा अस्ति, यतः व्याजदरः सर्वेषां कृते समानः अस्ति तथा च वस्तुतः अधिकऋणयुक्ताः राज्याः दीर्घकालं यावत् परिपक्वतां धारयन्ति तथा अल्पं प्रीमियमं दातव्यम्।

"अधिकविवेकयुक्तानां राज्यानां कृते उत्तमसौदानां आवश्यकता वर्तते। ते वास्तविकरूपेण अधिकऋणयुक्तानां राज्यानां अनुदानं ददति। वित्तआयोगः एतादृशानां राज्यानां राजकोषीयविवेकस्य पुरस्कारं दातुं शक्नोति, अपव्यययुक्तानां राज्यानां राजकोषीयदृष्ट्या अधिकं उत्तरदायीत्वं च प्रोत्साहयितुं शक्नोति" इति गुप्तः अवदत्।

"राज्यानां राजकोषीयचुनौत्येषु" चर्चायां भागं गृहीत्वा तक्षशिलासंस्थायाः पार्षदः एम गोविन्दरावः राज्यानां ऋणवृद्धेः कारणेषु अन्यतमं "निर्वाचनलाभार्थं अनुदानस्य प्रसारः" इति उल्लेखितवान्

ऋणनियन्त्रणस्य केन्द्रस्य समग्रदायित्वं दर्शयन् भिन्नदृष्टिकोणस्य आवश्यकतायाः उपरि बलं दत्त्वा सः अवदत् यत्, "अपव्ययराज्यानां व्याजदेयता अद्यापि वैधरूपेण गृह्यते" इति।

२०२२-२३ तमवर्षपर्यन्तं पञ्जाबः, हिमाचलप्रदेशः, बिहारः च शीर्षत्रयेषु सर्वाधिकऋणयुक्तेषु राज्येषु सन्ति, यदा तु ओडिशा, महाराष्ट्रः, गुजरातदेशः च न्यूनाधिकऋणयुक्ताः राज्याः सन्ति ।