भारतं विश्वस्य द्रुततरं वर्धमानं प्रमुखा अर्थव्यवस्थारूपेण उद्भूतम्, यत् राजमार्गेषु, रेलमार्गेषु, विद्युत्संस्थानेषु, बन्दरगाहेषु च इत्यादिषु बृहत् आधारभूतसंरचनापरियोजनेषु सर्वकारीयव्ययस्य कारणेन सम्भवः अभवत् एतस्य गुणकप्रभावः अधिकानि कार्याणि आयं च सृजति तस्मात् मालसेवानां घरेलुमागधा वर्धते ।

एस एण्ड पी ग्लोबल इत्यनेन संकलितस्य एचएसबीसी फाइनल इण्डिया मैन्युफैक्चरिंग क्रयण प्रबन्धकसूचकाङ्कस्य (पीएमआई) अप्रैलमासे ५८.८ इति अभिलेखः अभवत्, यत् मार्चमासस्य १६ वर्षस्य उच्चतमस्य ५९.१ इत्यस्य अपेक्षया किञ्चित् न्यूनम् अस्ति अधुना सूचकाङ्कः ३४ मासान् यावत् क्रमशः वर्धमानं प्रवृत्तिं दर्शयति।

एचएसबीसी., 2019 इत्यस्य मुख्यभारतस्य अर्थशास्त्री प्राञ्जुल भण्डारी इत्यनेन उक्तं यत्, "अप्रैलस्य निर्माणस्य पीएमआई इत्यनेन सार्धत्रिवर्षेषु परिचालनस्थितौ द्वितीयं द्रुततमं सुधारं कृतम्, यत् सशक्तमागधस्थित्या चालितम्।

व्यावसायिक आशावादस्य उन्नतिः अभवत् यतः कम्पनीभिः आगामिषु १२ मासेषु अधिकस्य उत्पादनमात्रायाः माङ्गल्यं वर्धते इति अपेक्षा कृता, येन मासे अधिकाः श्रमिकाः नियुक्ताः अभवन् फर्माणां वर्धितायाः माङ्गल्याः कारणेन कच्चामालस्य व्ययः, वेतनं च वर्धितम् इति सर्वेक्षणे उक्तम्।

तथापि कम्पनयः एतां वृद्धिं अधिकनिर्गमशुल्कद्वारा उपभोक्तृभ्यः प्रसारितवन्तः यतः माङ्गलिका लचीला एव अभवत्, यस्य परिणामेण मार्जिनसुधारः अभवत्

गतमासे प्रकाशितेन IMF-संस्थायाः विश्व-आर्थिक-दृष्टिकोण-प्रतिवेदनेन २०२४-२५-वर्षस्य भारतस्य विकासस्य पूर्वानुमानं ०.३ प्रतिशताङ्केन ६.८ प्रतिशतं यावत् वर्धितम्, तथा च देशं "वैश्विक-वृद्धेः समर्थनार्थं मध्यम-कालस्य" उज्ज्वल-बिन्दुरूपेण दृष्टम् अन्येषु देशेषु अपि तथैव” इति ।

चीनदेशः अचलसम्पत्क्षेत्रस्य पतनस्य अनन्तरं पश्चात् गतः अस्ति तथा च अमेरिकीप्रतिबन्धानां कारणेन आर्थिकमन्दी अभवत्, IMF प्रतिवेदने उक्तं यत् भारतं ब्राजीलं च इत्यादयः जी-२० प्रमुखाः उदयमानाः विपण्यदेशाः वैश्विकव्यापारव्यवस्थायां बृहत्तरां भूमिकां निर्वहन्ति वैश्विकविकासं च चालयन्ति।अग्रे।

IMF प्रतिवेदनेन भारतस्य आर्थिकनीतेः अपि न्याय्यता कृता यतः सा प्रबलवृद्धिदरं "सशक्तघरेलुमागधा" इति वदति, यत् ग्रामीणमाङ्गल्याः पुनरुत्थानस्य सङ्गमेन बृहत् आधारभूतसंरचनापरियोजनासु सर्वकारीयव्ययस्य विशालवृद्ध्या चालितम् अस्ति

कृषिक्षेत्रे आवंटनं वर्धितं, एमएनआरईजी इत्यादीनां ग्रामीणरोजगारयोजनानां, महिलास्वसहायतासमूहानां कृते विशेषकार्यक्रमाः च ग्रामीणमागधां वर्धयितुं औद्योगिकपदार्थानाम् बृहत्तरं विपण्यं निर्मातुं च साहाय्यं कृतवन्तः।