देशस्य विदेशीय-किट्टी ५.४ अरब-डॉलर्-मूल्येन ६४३.१६ अब्ज-डॉलर्-पर्यन्तं न्यूनीकृता आसीत्, यत् अष्टसप्ताहं यावत् स्थिररूपेण वर्धमानस्य जीवनस्य उच्चतमं स्तरं यावत् प्रथमवारं १२ एप्रिल-दिनाङ्के समाप्तम् आसीत्

नवीनतमाः आँकडा: दर्शयन्ति यत् विदेशीयमुद्रासंपत्तिः (FCAs) $3.7 अरबं संकुचितं $560.86 अरबं यावत् अभवत् यदा सुवर्णभण्डारः यः th forex kitty इत्यस्य भागः अपि अस्ति, $1.01 अरबं वर्धितः $56.81 अरबं यावत् अभवत्, यदा SDRs $43 मिलियनं न्यूनीकृत्य $18.03 यावत् अभवत् कोटि कोटि।

बाजारविश्लेषकाः विदेशीयमुद्रासम्पत्तौ न्यूनतायाः कारणं आरबीरूप्यकस्य अस्थिरतां निवारयितुं बाजारे डॉलरं सक्रियरूपेण विमोचयति इति वदन्ति।

भारतीयमुद्रा दुर्बलतां गच्छति यतः तैलस्य मूल्यानि वर्धन्ते येन महती आयातानां वित्तपोषणार्थं डॉलरस्य माङ्गलिकायां वृद्धिः अभवत्।

भण्डारस्य विदेशीयमुद्राभागे पतनं आरबीआइ-द्वारा धारितानां सुवर्णसम्पत्त्याः मूल्यवृद्ध्या च क्षीणं कृतम् अस्ति।

मध्यपूर्वस्य संघर्षेण प्रेरितस्य भूराजनैतिक-अनिश्चिततानां मध्यं केन्द्रीयबैङ्काः निवेशरूपेण i सुरक्षित-आश्रय-सम्पत्त्याः रूपेण अन्तिमेषु मासेषु सुवर्णं क्रीणन्ति।

आरबीआई-राज्यपालः शक्तिकान्तदासः अस्मिन् मासे प्रारम्भे एव भारतीय-अर्थव्यवस्थायाः सामर्थ्यस्य प्रतिबिम्बरूपेण विदेशीय-विनिमय-भण्डारस्य अभिलेखस्य उल्लेखं कृतवान् आसीत् ।

"अस्माकं मुख्यं ध्यानं विदेशीयसंरक्षणस्य एकस्य substantia क्वाण्टमस्य रूपेण एकं सशक्तं बफरं निर्मातुं वर्तते यत् अस्मान् साहाय्यं करिष्यति यदा चक्रं परिवर्तते अथवा यदा अहं प्रचण्डवृष्टिं करोति," इति सः वर्तमानवित्तीयवर्षस्य प्रथममौद्रिकनीतिसमीक्षायाः अनावरणं कुर्वन् टिप्पणीं कृतवान् यत् एप्रिलमासस्य १ दिनाङ्के आरब्धम् ।

केन्द्रीयबैङ्कस्य अग्रे धारणं सहितं भारतस्य विदेशीयविदेशभण्डारः ११ मासानां आयातस्य परितः कोऽपि आच्छादयितुं न शक्नोति, यत् द्विवर्षस्य उच्चतमम् अस्ति।