देशस्य विदेशी मुद्राभण्डारः २८ जून दिनाङ्के समाप्तस्य सप्ताहस्य कृते १.७१ अब्ज डॉलरतः ६५२ अब्ज डॉलरपर्यन्तं संकुचितः आसीत् किन्तु पूर्वसप्ताहानां वर्धमानप्रवृत्तिं पुनः आरभ्य पुनः उच्छिष्टः अभवत्

विदेशीयविनिमयभण्डारस्य वृद्धिः अर्थव्यवस्थायाः दृढमूलभूतं प्रतिबिम्बयति तथा च आरबीआइ-संस्थायाः कृते रुप्यकस्य अस्थिरतायां स्थिरीकरणाय अधिकं शिरःस्थानं ददाति।

एकः सशक्तः विदेशी मुद्रा किटी आरबीआई इत्यस्मै अधिकं डॉलरं मुक्तं कृत्वा स्पॉट् तथा मुद्राबाजारेषु हस्तक्षेपं कर्तुं समर्थं करोति यत् रुप्यकस्य मुक्तपतनं न भवति।

तद्विपरीतम्, एकः क्षीणः विदेशी मुद्रा किट्टी आरबीआइ कृते रुप्यकस्य समर्थनार्थं विपण्यां हस्तक्षेपं कर्तुं न्यूनं स्थानं त्यजति।

आरबीआई-राज्यपालः शक्तिकान्तदासः अद्यैव उक्तवान् आसीत् यत् भारतस्य बाह्यक्षेत्रं लचीलं वर्तते तथा च समग्रतया केन्द्रीयबैङ्कः देशस्य बाह्यवित्तपोषणस्य आवश्यकताः आरामेन पूरयितुं विश्वसिति।

भारतस्य चालूलेखाघातः २०२३-२४ मध्ये २३.२ अरब अमेरिकीडॉलर् (जीडीपी इत्यस्य ०.७ प्रतिशतं) यावत् न्यूनीभूतः यत् पूर्ववर्षे ६७.० अरब अमेरिकीडॉलर् (जीडीपी इत्यस्य २.० प्रतिशतं) आसीत्, यतोहि मालवस्तुव्यापारस्य न्यूनतायाः कारणात् यत् सुदृढं बाह्यसन्तुलनं प्रतिबिम्बयति स्थितिः इति अस्मिन् वर्षे जूनमासस्य २४ दिनाङ्के प्रकाशितस्य आरबीआई-दत्तांशस्य अनुसारम्।

आरबीआई-दत्तांशैः एतदपि ज्ञातं यत् भारतस्य चालूलेखाशेषे २०२३-२४ जनवरी-मार्च-त्रिमासे ५.७ अरब-अमेरिकीय-डॉलर् (जीडीपी-स्य ०.६ प्रतिशतं) अधिशेषः अभवत्, यदा तु ८.७ अरब-अमेरिकी-डॉलर् (जीडीपी-१.० प्रतिशतं) घातः अभवत् ) २०२३-२४ तमस्य वर्षस्य पूर्वस्य अक्टोबर्-दिसम्बर-त्रैमासिकस्य तथा २०२२-२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके १.३ अरब अमेरिकी-डॉलर् (जीडीपी इत्यस्य ०.२ प्रतिशतं) अभवत्, यत् देशस्य स्थूल-आर्थिक-स्थितौ सुधारं प्रतिबिम्बयति