DoNER मन्त्रीरूपेण असम-मेघालययोः प्रथमद्वयदिवसीययात्रायाः भागरूपेण गुवाहाटीनगरम् आगता सिन्धिया इत्यनेन उक्तं यत् ईशानप्रदेशः संस्कृतिस्य, परम्परायाः, संसाधनानाम् प्रचुरतायां च भण्डारः अस्ति, तस्य भण्डारः विश्वस्य समक्षं प्रदर्शितव्यः इति।

“एनडीए-सर्वकारस्य गतदशवर्षेषु स्वास्थ्य-शिक्षा-क्रीडा-पर्यटन-उद्योगयोः अपि विशालः सामाजिकविकासः अभवत् । अस्मिन् क्षेत्रे वेणु-अगर-काष्ठानि, अन्ये च बहवः प्राकृतिक-सम्पदाः विशालाः संसाधनाः सन्ति, येषां विकासस्य प्रचण्डा सम्भावना वर्तते” इति मन्त्री गुवाहाटी-विमानस्थानके मीडिया-माध्यमेभ्यः अवदत्

पूर्वकार्यकाले स्वस्य नागरिकविमाननस्य विभागस्य उल्लेखं कृत्वा सिन्धिया इत्यनेन उक्तं यत् अस्मिन् क्षेत्रे विमानस्थानकानाम् संख्या ९ तः १७ यावत् वर्धिता।

“यद्यपि डोनेर्-मन्त्रीरूपेण मम प्रथमा यात्रा अस्ति तथापि अस्मिन् प्रदेशे मम अतीव पुरातनः, दृढः च सम्बन्धः अस्ति । अहं पीएम, अस्माकं दलस्य अध्यक्षं (जेपी नड्डा), अस्माकं गृहमन्त्री (अमितशाह) च धन्यवादं दातुम् इच्छामि यत् ते मम एतत् दायित्वं दत्तवन्तः।

“अस्य प्रदेशस्य भारतस्य प्रगतेः प्रवेशद्वारः इति पीएम-महोदयस्य ‘पूर्वोदय’ इति दृष्टिः, यथार्थरूपेण परिणमति इति मम संकल्पः भविष्यति | ईशान्यस्य कृते विशालव्ययवृद्धेः दृष्ट्या विगतदशवर्षेभ्यः एषा दृष्टिः मार्गस्थः अस्ति” इति सः अवदत्।

सः अपि अवदत् यत् पूर्वोत्तरक्षेत्रस्य बजटव्ययः २४,००० कोटिरूप्यकात् प्रायः ८२,००० कोटिरूप्यकाणि यावत् वर्धितः, आधारभूतसंरचनायाः दृष्ट्या, भवेत् तत् मार्गः, रेलः वा नागरिकविमाननम् वा।

“अस्माकं 'लूक् ईस्ट् नीतिः' अधुना 'एक्ट् ईस्ट् नीतिः' अस्ति तथा च ईशानप्रदेशः अग्रे गत्वा तस्मिन् नीते एकः धुरी भविष्यति..." इति डोनेर् मन्त्री अवदत्, सः प्रत्येकस्य राज्यस्य आकांक्षायाः सुगमकर्तारूपेण कार्यं करिष्यति इति च अवदत् ईशानप्रदेशस्य ।

पश्चात् डोनेर् मन्त्री शिलाङ्गं प्रति प्रस्थितवान् यत्र सः मेघालयस्य मुख्यमन्त्री कोनराड् के संगमा इत्यनेन सह वरिष्ठाधिकारिभिः सह विकासानां योजनानां च विविधविषयेषु एकां श्रृङ्खलां समागमं करिष्यति स्म

शिलाङ्गनगरे सिन्धिया पूर्वोत्तरपरिषद् सचिवालये DoNER मन्त्रालयस्य, एनईसी, क्षेत्रस्य राज्यसर्वकारस्य च अधिकारिभिः सह समीक्षासभायाः अध्यक्षतां करिष्यति, येन विभिन्नक्षेत्रीयपरियोजनानां, उपक्रमानाम् च प्रगतेः आकलनं भविष्यति।

सभायां ‘NEC Vision 2047’ इति प्रस्तुतं भविष्यति, NERACE एप् च प्रारम्भः भविष्यति।

NERACE एप् कृषकान् वैश्विकबाजारैः सह सम्बद्धं कर्तुं विनिर्मितस्य एकीकृतस्य डिजिटलमञ्चस्य रूपेण कार्यं करोति, प्रत्यक्षव्यवहारं मूल्यवार्तालापं च सुलभं करोति।

अस्मिन् बहुभाषिकसहायतारेखा (आङ्ग्ल, हिन्दी, असमिया, बङ्गला, नेपाली, खासी, मिजो, मणिपुरी च) समाविष्टा अस्ति तथा च कृषकान् विक्रेतृन् च एकीकृत्य सम्पूर्णे पूर्वोत्तरभारते कृषिसम्बद्धता वर्धते