सूरत, १९६९ तमे वर्षे मलेशियादेशे मेर्डेकाकपक्रीडायां क्रीडितः पूर्वभारतस्य मध्यक्षेत्रस्य खिलाडी भूपिन्द्रसिंह रावतस्य संक्षिप्तरोगस्य अनन्तरं मृत्युः अभवत् इति अखिलभारतीयफुटबॉलसङ्घस्य (AIFF) उक्तम्।

सः ८५ वर्षीयः आसीत्, तस्य पत्नी, एकः पुत्रः, पुत्री च त्यक्तवान् अस्ति ।

क्षुद्ररूपस्य अभावेऽपि प्रतिद्वन्द्वी रक्षां कटयितुं वेगस्य, क्षमतायाः च कृते जनसमूहस्य प्रियः रावतः प्रशंसकैः "स्कूटर" इति उपनामम् अयच्छत्

एआइएफएफ-अध्यक्षः कल्याणचौबेः स्वस्य शोकसन्देशे अवदत् यत् भूपिन्द्रसिंह रावतः एकः उत्तमः विङ्गरः अपि च एकः प्रचुरः स्कोररः आसीत्, यः विशिष्टतया क्रीडायाः सेवां कृतवान्

"अस्मिन् दुःखघण्टे तस्य परिवाराय हार्दिकं शोकं प्रकटयामि।"

१९६०-१९७० तमे दशके द्रुतगतिः विङ्गरः रावतः वर्गीकरण-क्रीडायां पश्चिम-ऑस्ट्रेलिया-विरुद्धं विजयं प्राप्य मेर्डेका-कप-क्रीडायां सप्तमस्थानं प्राप्तस्य भारतीय-दलस्य भागः आसीत्

घरेलुपदकक्रीडायां सः दिल्लीगैरिसन, गोर्खाब्रिगेड्, मफतलाल इत्यादीनां शीर्षदलानां कृते क्रीडति स्म ।

सः संतोष-ट्रॉफी-क्रीडायाः कृते राष्ट्रिय-फुटबॉल-प्रतियोगितायां सेवा-महाराष्ट्रयोः प्रतिनिधित्वं कृतवान् ।

"सः स्वसमयस्य कुशलः फुटबॉलक्रीडकः आसीत्, प्रेक्षकाः तस्य क्रीडां द्रष्टुं बहु रोचन्ते स्म । भारतीयपदकक्रीडाभ्रातृसङ्घस्य कृते अहं तस्य निधनं शोकं करोमि" इति एआइएफएफ-महासचिवः एम सत्यनारायणः अवदत्