मंगलवासरे प्रकाशितस्य सर्वकारीयदत्तांशस्य अनुसारं अगस्तमासे नवीदिल्ली, भारतस्य मालवस्तुनिर्यातः ९.३ प्रतिशतं न्यूनीकृत्य ३४.७१ अरब डॉलरं यावत् अभवत्।

अगस्तमासे आयातः ३.३ प्रतिशतं वर्धितः, ६४.३६ अब्ज डॉलरः अभवत्, यत् वर्षपूर्वं ६२.३ अब्ज डॉलरः आसीत् ।

समीक्षाधीनमासे व्यापारघातः अथवा आयातनिर्यातयोः अन्तरं २९.६५ अरब अमेरिकीडॉलर् यावत् गुब्बारे अभवत् ।

भारतस्य मालवस्तूनाम् निर्यातः जुलैमासे १.५ प्रतिशतं न्यूनः अभवत् ।

अस्मिन् वित्तवर्षे एप्रिल-अगस्त-मासेषु निर्यातः १.१४ प्रतिशतं वर्धितः, १७८.६८ अरब-डॉलर्-रूप्यकाणि यावत् अभवत्, आयातः च ७ प्रतिशतं वर्धितः २९५.३२ अरब-डॉलर्-रूप्यकाणि यावत् अभवत् ।