नवीदिल्ली, भारतस्य कच्चे तैलस्य आयातः ३१ मार्च दिनाङ्के समाप्तवित्तवर्षे १६ प्रतिशतं न्यूनः अभवत् यतः अन्तर्राष्ट्रीयदरेण न्यूनता अभवत् किन्तु विदेशेषु आपूर्तिकर्तायाः उपरि निर्भरता नूतनं उच्चतां प्राप्तवती इति आधिकारिकदत्तांशैः ज्ञातम्।

भारतेन २०२३-२४ वित्तवर्षे (एप्रिल २०२३ तः मार्च २०२४ पर्यन्तं) २३२.५ मिलियन टन कच्चा तैलस्य आयातः, यत् पेट्रोल्, डीजल इत्यादिषु इन्धनेषु परिष्कृतं भवति, यत् पूर्ववित्तवर्षस्य समानम् एव प्रायः परन्तु 2022-23 तमे वर्षे 157.5 अरब अमेरिकीडॉलर् आयातबिलस्य विरुद्धं वित्तवर्षे 24 मध्ये आयातानां कृते 132.4 अरब डॉलरं भुक्तवान् इति oi मन्त्रालयस्य पेट्रोलियम योजना विश्लेषणप्रकोष्ठस्य (PPAC) आँकडा: दर्शयति।

विश्वस्य तृतीयं बृहत्तमं तैल आयातकं उपभोक्तारं च राष्ट्रं स्वस्य घरेलुउत्पादनस्य न्यूनतां योजयितुं समर्थं जातम्, येन तस्य आयातनिर्भरता वर्धिता अस्ति।

पीपीएसी-अनुसारं कच्चे तैलस्य आयातनिर्भरता २०२३-२४ तमे वर्षे ८७.७ प्रतिशतं यावत् वर्धिता, यत् ८७.प्रतिशतम् आसीत् ।

घरेलुकच्चे तैलस्य उत्पादनं प्रायः अपरिवर्तितं आसीत् i २०२३-२४ मध्ये २९.४ मिलियनटनम् आसीत् ।

कच्चे तैलस्य अतिरिक्तं भारतेन एलपीजी इत्यादीनां ४८.१ मिलियनटनस्य पेट्रोलियमपदार्थानाम् आयाताय २३.४ अरब डॉलरं व्ययितम् । ४७.४ अब्ज डॉलरस्य कृते ६२.२ मिलियन टन उत्पादस्य निर्यातः अपि अभवत् ।

तैलात् परं भारतदेशः एलएनजी इति द्रवरूपेण अपि गैसस्य आयातं करोति ।

२०२२-२३ तमस्य वर्षस्य मूल्यस्य आघातस्य अनन्तरं २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवित्तवर्षे ३०.९१ अरब घनमीटर् गा इत्यस्य आयाते १३.३ अरब अमेरिकीडॉलर् व्ययः अभवत् ।

इदं २०२२-२३ मध्ये २६.३ बीसीएम गैसस्य आयाताय व्ययितस्य १७.१ अरब डॉलरस्य तुलने यदा रूसस्य युक्रेनदेशे आक्रमणस्य अनन्तरं ऊर्जामूल्यानि अभिलेखस्तरं यावत् अभवन्

शुद्धतैल-गैस-आयात-बिलम् (कच्चा-तैलं प्लस् पेट्रोलियम-उत्पादं प्लस् एलएनजी-आयात-बिलम् माइनस् निर्यातम्) 2023-24 तमे वर्षे 121.6 अरब-डॉलर्-रूप्यकाणि अभवत्, यत् 144. अरब-डॉलर्-रूप्यकाणां मध्ये न्यूनम् अस्ति

भारतस्य सकलआयातस्य प्रतिशतरूपेण (मूल्यदृष्ट्या) पेट्रोलियमस्य आयातः २५.१ प्रतिशतं भवति, यत् २०२२-२३ मध्ये २८.२ प्रतिशतं भवति स्म ।

तथैव देशस्य सकलनिर्यातस्य प्रतिशतरूपेण पेट्रोलियमनिर्यातः २०२३-२४ तमे वर्षे १२ प्रतिशतं भवति यदा पूर्ववर्षे १४ प्रतिशतं भवति स्म

भारतस्य ईंधनस्य उपभोगः ४.६ प्रतिशतं वर्धितः, २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवर्षे २३३.३ मिलियनटनः इति अभिलेखः अभवत् ।

एतस्य तुलने २०२२-२३ मध्ये २२३ मिलियन टन, २०२१-२२ मध्ये २०१.७ मिलियन टन च उपभोगः अभवत् ।

यद्यपि देशे कच्चे तैलस्य उत्पादनं न्यूनं भवति तथापि अस्य अतिरिक्तं रिफिनिन् क्षमता अस्ति येन डीजल इत्यादीनां पेट्रोलियम-उत्पादानाम् निर्यातः सम्भवति ।

२३३.३ मिलियन टनस्य उपभोगस्य विरुद्धं २०२३-२४ तमे वर्षे पेट्रोलियम उत्पादस्य उत्पादनं २७६.१ मिलियन टन आसीत् इति पीपीएसी-दत्तांशैः ज्ञातम् ।