नवीदिल्ली, भारतस्य औद्योगिकउत्पादने अस्मिन् वर्षे मेमासे ५.९ प्रतिशतं वृद्धिः अभवत्, मुख्यतया खननविद्युत्क्षेत्रयोः उत्तमप्रदर्शनस्य कारणेन इति शुक्रवासरे प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारम्।

औद्योगिकउत्पादनसूचकाङ्कस्य (IIP) दृष्ट्या मापितस्य कारखानानां उत्पादनस्य मे २०२३ तमे वर्षे ५.७ प्रतिशतं वृद्धिः अभवत् ।

भारतस्य औद्योगिकउत्पादनसूचकाङ्के २०२४ तमस्य वर्षस्य मेमासे ५.९ प्रतिशतं वृद्धिः अभवत् इति आधिकारिकवक्तव्ये उक्तम्।

राष्ट्रीयसांख्यिकीयकार्यालयेन (एनएसओ) प्रकाशितेषु आँकडासु ज्ञातं यत् विनिर्माणक्षेत्रस्य उत्पादनं मे २०२४ तमे वर्षे ४.६ प्रतिशतं यावत् मन्दं जातम्, यदा वर्षपूर्वमासे ६.३ प्रतिशतं भवति स्म

अस्मिन् वर्षे मेमासे खननस्य उत्पादनं ६.६ प्रतिशतं वर्धितम्, विद्युत् उत्पादनं च १३.७ प्रतिशतं वर्धितम् ।

अस्मिन् वित्तवर्षे एप्रिल-मे-मासेषु वर्षपूर्वकालस्य ५.१ प्रतिशतं वृद्धिः आसीत्, तस्य तुलने ५.४ प्रतिशतं वृद्धिः अभवत् ।