अदानी उद्यमानाम् वार्षिकसामान्यसभां सम्बोधयन् गौतम अदानी इत्यनेन उक्तं यत् अधुना भारतं जटिलविश्वस्य स्थिरतायाः, सहकार्यस्य, प्रगतेः च बलम् अस्ति।

अदानीसमूहस्य अध्यक्षः च अवदत् यत्, भारतस्य स्थूल-आर्थिक-स्थिरता, महत्त्वाकांक्षी-वृद्धि-योजना च एव अस्माकं विश्वासं प्रेरयन्ति।

गुणकप्रभावं दृष्ट्वा केन्द्रसर्वकारेण अस्य वित्तीयवर्षस्य कृते स्वस्य वित्तपोषणं १६ प्रतिशतं वर्धयित्वा ११ लक्षकोटिरूप्यकाणां अधिकं यावत् आधारभूतसंरचनाविकासे सम्यक् ध्यानं दत्तम्।

गौतम अदानी इत्यनेन उक्तं यत् विगतपञ्चवर्षेषु वार्षिकव्ययः त्रिगुणितः अभवत् इति ज्ञातव्यम्।

"यत् अधिकं प्रासंगिकं तत् अस्ति यत्, यदा राष्ट्रियकथा आधारभूतसंरचनाव्ययस्य मञ्चं स्थापयति, तदा वित्तपोषणस्य कार्यस्य च बृहत् भागाः राज्यस्तरस्य सन्ति। अस्माकं सन्दर्भे अस्माकं कार्याणि २४ भारतीयराज्येषु प्रसारितानि सन्ति, अतः वयं प्रथम- उपक्रमानाम् कार्यान्वयनार्थं राज्यसर्वकाराणां महत्त्वपूर्णभूमिकायाः ​​साक्षिणः हस्तं ददति" इति समूहाध्यक्षः बोधितवान्।

"मम गर्वः अस्ति यत् २०२३ तमे वर्षे अस्माकं अभिलेख-भङ्ग-उपार्जनाः राष्ट्रिय-प्राथमिकतानां सह अस्माकं संरेखणं तथा च अतुलनीय-विशेषज्ञतायाः सह अत्यन्तं जटिल-बृहत्-परियोजनानां निष्पादनस्य अस्माकं क्षमतां रेखांकयन्ति" इति गौतम-अदानी अजोडत्

अदानी ग्रीन एनर्जी लिमिटेड (AGEL) गुजरातस्य खावडा इत्यत्र बंजरभूमौ ३०,००० मेगावाट् इत्यस्य विश्वस्य बृहत्तमा नवीकरणीय ऊर्जा परियोजनां विकसितवती अस्ति।

"अहं इच्छामि यत् भवान् विश्वस्य कठिनतममरुभूमिषु एकस्मिन् स्थितस्य खवडा-नगरस्य चित्रं करोतु, अधुना च विश्वस्य बृहत्तमस्य नवीकरणीय-ऊर्जा-स्थापनस्य गृहं भवतु, यत् कतिपयेषु शतेषु वर्गकिलोमीटर्-परिमितं व्याप्तम् अस्ति। पूर्वमेव ३,००० मेगावाट् स्वच्छ-ऊर्जायाः उत्पादनं कुर्वन्, अस्माकं आक्रामक-समय-रेखायाः उद्देश्यं ३० जीडब्ल्यू-क्षमतायाः विकासः अस्ति आगामिषु पञ्चषु ​​वर्षेषु" इति गौतम अदानि अवदत्।

बेल्जियम-स्विट्ज़र्ल्याण्ड्-देशयोः शक्तिं दातुं एतत् पर्याप्तं भविष्यति ।

"अपि च, मुम्बई-नगरस्य धारावी-नगरे विश्वस्य बृहत्तमस्य पुनर्विकास-परियोजनायाः कल्पनां कुर्वन्तु यदा वयं आगामि-दशके विश्वस्य बृहत्तमस्य झुग्गी-वसति-स्थलस्य परिवर्तनं कुर्मः। एतेन न केवलं तस्य दशलाखाधिकानां निवासिनः जीवनस्य गौरवं प्रदास्यति अपितु, तत्सहकालं, एतेन अतुलनीयस्य निर्माणं भविष्यति मुम्बईनगरस्य हृदये स्थायिजीवनस्य नवीनतायाः च पारिस्थितिकीतन्त्रम्" इति अदानीसमूहस्य अध्यक्षः सूचितवान्।

"अथवा भारतीयनवीनतायाः प्रतीकं दृष्टि १० स्टारलाइनर यूएवी आकाशेषु उड्डीयमानं, अस्माकं राष्ट्रस्य सीमानां रक्षणं कृत्वा कल्पयन्तु। एतानि केवलं यन्त्राणि न सन्ति - ते भारतस्य सुरक्षायाः कल्याणस्य च प्रति अस्माकं अविचलप्रतिबद्धतायाः प्रतीकाः सन्ति" इति समूहस्य अध्यक्षः भागधारकान् अवदत्।

जटिलतायाः अवधारणां कृत्वा ततः जटिलतां सम्पादयितुं कठिनपरिस्थितौ अत्यन्तं बृहत् परियोजनानि निष्पादयितुं च एषा क्षमता अतुलनीयदक्षता अस्ति यस्मिन् “वयं निरन्तरं श्रेष्ठाः भवेम” इति