नवीदिल्ली, विभिन्नक्षेत्रेषु भारतीयानां उत्तमं कार्यं भारतं विकसितराष्ट्रं कर्तुं उत्साहः च देशस्य बृहत्तमं बलम् इति प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्।

जैन-अन्तर्राष्ट्रीय-व्यापार-सङ्गठनस्य (JITO) ऊष्मायन-नवाचार-कोषस्य सप्तमे स्थापनादिने लिखित-सन्देशे मोदी-महोदयः अवदत् यत् भारतस्य कृते विश्वव्यापीरूपेण यत् प्रकारस्य आशावादः विश्वासः च दृश्यते तत् देशस्य सामर्थ्यस्य प्रतिबिम्बम् अस्ति।

"भारतम् अपारसंभावनायुक्तं राष्ट्रम् अस्ति। विभिन्नक्षेत्रेषु उत्तमं कार्यं कुर्वन्तः अस्माकं देशवासिनां सहभागिता, देशस्य विकासाय तेषां उत्साहः च अस्माकं बृहत्तमं बलम् अस्ति" इति मोदी अवदत्।

प्रौद्योगिक्याः उपयोगे केन्द्रीकृत्य २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं प्रधानमन्त्रिणा लक्ष्यं निर्धारितम् अस्ति ।

जिटो इनक्यूबेशन एण्ड इनोवेशन फण्ड् (जीआईआईएफ) इत्यस्य सप्तमस्य स्थापनादिवसस्य आयोजकैः साझाकृतस्य पत्रस्य अनुसारं प्रधानमन्त्रिणा जिटो मार्गेण शिक्षा, स्वास्थ्यादिक्षेत्रेषु कृतानां कार्याणां प्रयत्नानाञ्च जैनसमुदायस्य मूल्यानां प्रशंसा कृता .

सः अवदत् यत् विदेशीय-उत्पादानाम् आश्रयस्य न्यूनीकरणं, स्थानीय-उत्पादानाम् प्रचारः च तेषां उल्लेखनीय-उपार्जनेषु अन्यतमः अस्ति ।

"अद्यत्वस्य आशावादः अस्माकं क्षमतायां च अटलः विश्वासः अन्तरिक्षविज्ञानं, रक्षां, व्यापारं च सहितं सर्वेषु क्षेत्रेषु विस्तृतः अस्ति। विगतदशके एतेषु उपलब्धिषु जिटो इत्यादिभिः संस्थाभिः महत्त्वपूर्णा भूमिका निर्वहति, आत्मनिर्भरस्य भारतस्य दृष्टौ योगदानं दत्तवती, " मोदी उक्तवान् ।

जिटो इनक्यूबेशन एण्ड इनोवेशन फाउण्डेशन (जीआईआईएफ) इत्यनेन ६-७ जुलै दिनाङ्के 'प्रभावाय विचाराः: नवीनता उद्यमिता च संवर्धिताः' इति विषयेण वार्षिकं नवीनता सम्मेलनस्य आयोजनं कृतम्

द्विदिनात्मके अस्मिन् कार्यक्रमे विजय शेखरशर्मा (Paytm), आदित पालिचा (Zepto), संजीव बिखचन्दनी (Infoedge) इत्यादयः विविधक्षेत्रेभ्यः प्रमुखाः मनः आसन् अस्मिन् ३०० तः अधिकाः एन्जिल् निवेशकाः, १०० स्टार्टअप्स्, ३० यूनिकॉर्न्स्, अनेकाः अन्तर्राष्ट्रीयनिवेशकाः च एकत्र आनयत्, येन अप्रतिमसंजालस्य अवसराः प्रदत्ताः

जैन अन्तर्राष्ट्रीयव्यापारसङ्गठनस्य (जिटो) सहायककम्पनी जीआईआईएफ इत्यनेन ८० कम्पनीषु २०० कोटिरूप्यकाणां निवेशः कृतः, २५ तः अधिकाः जैन उद्यमिनः इन्क्यूबेशनं च कृतम् अस्ति।