पुरुषः, सद्भावनारूपेण भारतेन मालदीवसर्वकारस्य विशेषानुरोधेन अन्यवर्षस्य कृते ५ कोटि अमेरिकीडॉलरस्य कोषविधेयकस्य रोलओवरेन मालदीवदेशाय महत्त्वपूर्णं बजटसमर्थनं विस्तारयितुं निर्णयः कृतः इति सोमवासरे घोषितम्।

भारतस्य उच्चायोगेन सोमवासरे संक्षिप्तवक्तव्ये उक्तं यत् भारतस्य राज्यबैङ्केन मालदीवस्य वित्तमन्त्रालयेन निर्गतस्य ५० मिलियन डॉलरस्य सर्वकारीयकोषविधेयकस्य एकवर्षं अधिकं यावत् सदस्यतां गृहीतवती इति भारतस्य उच्चायोगेन सोमवासरे संक्षिप्तवक्तव्ये उक्तम्।

भारतसर्वकारेण द्विपक्षीयसम्बन्धेषु अशान्तिः अभवत् अपि च भारतसर्वकारेण एषः निर्णयः कृतः यतः मालदीवदेशस्य राष्ट्रपतिः मोहम्मद मुइज्जुः चीनसमर्थकः नेता षड्मासपूर्वं कार्यभारं स्वीकृतवान्।

एतेषां सरकारीकोषविधेयकानाम् सदस्यता SBI unde सर्वकार-सर्वकारेण क्रियते, शून्य-लाभेन (व्याज-मुक्तेन) t मालदीव-सर्वकारेण एकः अद्वितीयः व्यवस्था अस्ति।

भारतसर्वकारात् बजटसमर्थनं प्राप्तुं मालदीवसर्वकारस्य विशेषानुरोधेन सदस्यतायाः निरन्तरता कृता इति वक्तव्ये उक्तम्।

विशेषसर्वकार-सरकार-व्यवस्थायाः शर्तानाम् अन्तर्गतं एसबीआई मालदीव-सर्वकाराय शून्यव्ययेन एतेषां सर्वकारीयकोषबिलानां सदस्यतां गृह्णाति। अस्य अर्थः अस्ति यत् मालदीवदेशः ऋणस्य राशिः व्याजव्ययः न करोति इति Edition.mv इति समाचारद्वारेण उक्तम्।

प्रथमं कोषबिलम्, यस्य मूल्यं ५० मिलियन अमेरिकीडॉलर् आसीत्, तस्य परिपक्वता २०२४ तमस्य वर्षस्य जनवरीमासे अभवत् यत् मालदीवदेशेन प्रतिदत्तम् आसीत् । द्वितीयं कोषबिलम्, यस्य मूल्यं अपि ५० लक्षं अमेरिकीडॉलर् अस्ति, तस्य परिपक्वता मे २०२४ तमे वर्षे भविष्यति।थ मालदीवतः विशेषानुरोधस्य प्रतिक्रियारूपेण एसबीआई इत्यनेन स्वसदस्यतां अन्यवर्षं यावत् विस्तारयितुं विकल्पितम् अस्ति।

तृतीयं कोषविधेयकं सेप्टेम्बरमासे परिपक्वं भवितुम् अर्हति इति प्रतिवेदने उक्तम्।

मालदीवसर्वकारेण सोमवासरे भारतस्य समर्थनस्य धन्यवादः कृतः। "अहं EA @DrSJaishankar तथा # भारतसर्वकाराय धन्यवादं ददामि यत् तेन 50 मिलियन अमेरिकीडॉलरस्य कोषागारविधेयकस्य रोलओवरेन मालदीवदेशाय महत्त्वपूर्णं बजटसमर्थनं कृतम्। Thi सद्भावनायाः सच्चा इशारा अस्ति यः # मालदीवस्य #भारतस्य च दीर्घकालीनमैत्रीं सूचयति। विदेशमन्त्री मूसा जमीरः ट्वीट् कृतवती।

भारतसर्वकारेण मालदीवदेशाय ५ कोटि अमेरिकीडॉलर्-रूप्यकाणां बजटसमर्थनं प्रदत्तम् अस्ति । समर्थनं 50 मिलियन अमेरिकीडॉलर् कोषविधेयकस्य रोलओवररूपेण आसीत्, अतिरिक्तवर्षस्य कृते, भारतीयराज्यबैङ्कस्य, माले’ इत्यस्य माध्यमेन, मा 13, 2024 तः इति मालदीविदेशस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तम्।

विज्ञप्तौ उक्तं यत्, "भारतसर्वकारस्य टी-विधेयकस्य रोलओवरस्य निर्णयः विदेशमन्त्री मूसा जमीरेण भारतस्य विदेशमन्त्री डॉ. एस जयशंकर इत्यस्मै तत्सम्बद्धस्य अनुरोधस्य अनन्तरं अभवत्, मा ८-१० यावत् भारतस्य आधिकारिकद्विपक्षीययात्रायाः समये" इति वक्तव्ये उक्तम्।

भारतसर्वकारेण मालदीवदेशाय बजटसमर्थनरूपेण यत् उदारसमर्थनं प्रदत्तं तस्य मालदीवसर्वकारः अत्यन्तं प्रशंसति। भारतसर्वकारस्य साहाय्येन बहूनां आधारभूतसंरचनात्मकविकासपरियोजनानां उच्चप्रभावसामुदायिकविकासपरियोजनानां प्रचलति, यस्य अनुदानसहायतारूपेण उल्लेखनीयभागः अस्ति इति वक्तव्ये उक्तम्।

मालदीवसर्वकारः स्वजनानाम् परस्परहिताय समृद्ध्यै च एतत् सहकारिसाझेदारी निरन्तरं कर्तुं उत्सुकः इति तया उक्तम्।

भ्रमणात् पुनः आगत्य जमीरः अवदत् यत् मालदीवदेशे भारतसहायकपरियोजनानां त्वरितीकरणे महत्त्वपूर्णाः प्रगतिः कृता अस्ति, यतः सः एतासां परियोजनानां पुनः आरम्भं समाप्तिं च प्राथमिकताम् अददात् इति सर्वकारस्य प्रतिबद्धतां रेखांकयति।

इदं द्वयोः देशयोः द्विपक्षीयसम्बन्धेषु मन्दतायाः मध्यं भवति यदा राष्ट्रपतिः मुइज्जु नवम्बरमासे कार्यभारं स्वीकृतवान् तथा च तत्क्षणमेव भारतं टी १० मेपर्यन्तं देशात् केचन ८९ भारतीयसैन्यकर्मचारिणः निष्कासयितुं आह।Th भारतीयसैन्यकर्मचारिणः द्वीपे त्रीणि विमाननमञ्चानि संचालयन्ति स्म राष्ट्रम् ।

जमीरः शनिवासरे अवदत् यत् ७६ भारतीयसैन्यकर्मचारिणां स्थाने भारतेन उपहाररूपेण दत्तानि tw हेलिकॉप्टराणि निर्मितवन्तः हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यस्य नागरिककर्मचारिणः स्थापिताः, अतः माले इत्यस्य आग्रहेण स्वदेशं प्रत्यागतानां सटीकसङ्ख्यायाः विषये अपि सस्पेन्सः समाप्तः।

परन्तु सेनाहिया इत्यत्र भारतात् वैद्यान् दूरीकर्तुं मालदीवसर्वकारस्य अभिप्रायः नास्ति।